C 44-8(11) Saṃvartasmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 44/8
Title: Saṃvartasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:

Reel No. C 44/8

Title Saṃvartasmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete

Size 30.8 x 4.4 cm

Binding Hole 1, left of the centre

Folios 55

Lines per Folio 6

Foliation letters in the left margin of the verso

Scribe Bhaṭṭa Prabhākaraśūra

Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)

Place of Copying [Nīlī]śālā

Place of Deposit Kaiser Library

Accession No. 423

Manuscript Features

The text belongs to a larger bundle. See C 44/8 for the full manuscript description.

Excerpts

Beginning

namaḥ savarttam (!) āsīnaṃm (!) ātmavidyāparāyaṇaṃ
ṛṣayas taṃ samāgamya pṛcchante dharmakāṃkṣiṇaḥ ||
bhagavāṃ setum icchāmi sreyaskāmā dvijottamaḥ ||
pathāddharmam ākhyā⁅hi⁆ ++++ vinirṇṇayaṃ |
vāmadevādayaḥ sarve tam pṛcchanti mahaujasaṃ ||
sa tai (!) 〇 pṛṣṭas tu samvarttaḥ prabrūyā (!) dharmasādhanam |
svabhāvād yattra vicaret kṛṣṇasāraḥ sadā mṛgaḥ
dharmadeśaḥ sa vijñeyo dvijānān dharma++++
upanītaḥ sa paścā (!) hi | xx ditaṅ guru (!) samācaret || (fol. 19v2–4)

End

cāṇḍālasaṃkare vipraḥ śvapāke pulkase pi vā |
gomūtraṃ yāvakāhāro māsārddhena viśudhyati ||
+++++ṇe vipraḥ taptakṛcchraṃ samāhitaḥ ||
śvakākocchiṣṭagobhiś ca bhakṣaṇaiha (!) tryahaṃ smṛtaṃ |
gomānsā (!) manuṣa(!)samaṃ †sūnustā† samāhitaṃ ||
abhojyan tad bhavet sarvvaṃ bhuktvā cāndrāyaṇaṃ caret ||
a+++++tan tu śāstraṃ samvarttasaṃjñitaṃ |
saṃkṣepeṇa dvijāgryāṇāṃ pāpaṇa paramaṃ smṛtaḥ (!) || ❁ || (fols. 22r4–6)

Colophon

saṃvartasmṛtidharmaśāstra (!) samāptaḥ || ❁ || ❁ || (fol. 22r6)

Microfilm Details

Reel No. C 44/8

Date of Filming 15-10-1970

Exposures 59

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 14-07-2005