C 44-8(11) Saṃvartasmṛti
Manuscript culture infobox
Filmed in: C 44/8
Title: Saṃvartasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Saṃvartasmṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Kutila
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1, left of the centre
Folios 55
Lines per Folio 6
Foliation letters in the left margin of the verso
Scribe Bhaṭṭa Prabhākaraśūra
Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)
Place of Copying [Nīlī]śālā
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
namaḥ savarttam (!) āsīnaṃm (!) ātmavidyāparāyaṇaṃ
ṛṣayas taṃ samāgamya pṛcchante dharmakāṃkṣiṇaḥ ||
bhagavāṃ setum icchāmi sreyaskāmā dvijottamaḥ ||
pathāddharmam ākhyā⁅hi⁆ ++++ vinirṇṇayaṃ |
vāmadevādayaḥ sarve tam pṛcchanti mahaujasaṃ ||
sa tai (!) 〇 pṛṣṭas tu samvarttaḥ prabrūyā (!) dharmasādhanam |
svabhāvād yattra vicaret kṛṣṇasāraḥ sadā mṛgaḥ
dharmadeśaḥ sa vijñeyo dvijānān dharma++++
upanītaḥ sa paścā (!) hi | xx ditaṅ guru (!) samācaret || (fol. 19v2–4)
End
cāṇḍālasaṃkare vipraḥ śvapāke pulkase pi vā |
gomūtraṃ yāvakāhāro māsārddhena viśudhyati ||
+++++ṇe vipraḥ taptakṛcchraṃ samāhitaḥ ||
śvakākocchiṣṭagobhiś ca bhakṣaṇaiha (!) tryahaṃ smṛtaṃ |
gomānsā (!) manuṣa(!)samaṃ †sūnustā† samāhitaṃ ||
abhojyan tad bhavet sarvvaṃ bhuktvā cāndrāyaṇaṃ caret ||
a+++++tan tu śāstraṃ samvarttasaṃjñitaṃ |
saṃkṣepeṇa dvijāgryāṇāṃ pāpaṇa paramaṃ smṛtaḥ (!) || ❁ || (fols. 22r4–6)
Colophon
saṃvartasmṛtidharmaśāstra (!) samāptaḥ || ❁ || ❁ || (fol. 22r6)
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 14-07-2005