C 6-11 Kumārasambhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/11
Title: Kumārasambhava
Dimensions: 29.9 x 4.5 cm x 120 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: Kesar 75
Remarks:

Reel No. C 6-11

Inventory No. 43838

Title Kumārasambhava and Kumārasambhavavivṛti<ref name="ftn1">. The name of the commentary is not mentioned in the available portion of the text in this manuscript, only that of the commentator. Cf. Shastri 1934, p. 12.</ref>

Remarks The Kumārasambhavavivṛti is Vallabhadeva's commentary on Kālidāsa's Kumārasambhava.

Author Kālidāsa and Vallabhadeva

Subject Kāvya

Language Sanskrit <references/>

Manuscript Details

Script Newari

Material palm-leaf

State almost complete, available folios: 2–66, 68–116 and 119–120; damaged on the sides.

Size 29.9 x 4.5 cm

Binding Hole 1, in the left

Folios 116

Lines per Folio 6–8

Foliation figures in the right-hand margin of the verso

Place of Deposit Kaisher Library

Accession No. 9/75

Manuscript Features

The manuscript begins in the middle of the commentary on the first śloka of the first sarga and ends with the commentary of the last sloka of the eighth sarga.

Excerpts

Beginning

°d a(rtthoḥ) panava iva pataṃ (?) pāvakasyaiva dhūmo viśvasyaivādisargaḥ praṇava iva paraṃ pāvano vedarāśeḥ | sandhyānṛtyotsavekor(?) iva madanaripor nandanāndīninādaḥ | saurasyāgre mukhaṃ vitaratu vinatānandanaḥ syandanasya || atra hi kva cit prathamāntena padena saha ivaśabdaḥ prayuktaḥ kva cit ṣaṣṭhyantena || kva cic ca sandhyānity(!)otsavecchor iti viśeṣaṇapadeneti || na kiñ cid arthānyathātvaṃ pṛthivyā saha(!)vāsya sambandhe utprekṣā mānadaṇe(!) | na t(ū)pamānaviṣayavibhāgo vyayaṃ nirmūla eveti | sarvatrotprekṣevāyam alaṃkāraḥ | na caivaśabdasya bhinnakramatā lakṣaṇavirodhe nīyata iva na vibha(kte) lopa ity ekakvīrthī(?)yaṃ || vacanaṃ samāsapakṣavibhakter alugarthaṃ | svarārthaṃ ca | na tu nityasamāsārtham evaṃ hi bahutaralakṣadarśanaṃ | yathā kadā cito visvagivāgajau gajāv iti | haritapatramayair ivetyādi | alam atiprasaṅgena | adhirājata ity ādhirājaḥ prabhuḥ | (fol. 1r1-5)

Sub-Colophons

iti kumārasaṃbhave mahākāvye ānandadevāya vallabhadevaviracitāyāṃ ṭīkāyāṃ umotpattir nāma prathamaḥ sargaḥ samāptaḥ || || (fol. 16r2-3)

iti kumārasaṃbhave mahākāvye ānandadevāya vallabhadevaviracitāyāṃ ṭīkāyāṃ dvitīyaḥ sargaḥ samāptaḥ || || (fol. 27r7)

iti kumārasambhave mahākāvye ānandadevāya vallabhadevaviracitāyāṃ ṭīkāyāṃ tṛtīyaḥ sargaḥ samāptaḥ || || (fol. 41v3-4)

iti ānandadevāya vallabhadevaviracitāyāṃ kumārasaṃbhavaṭīkāyāṃ caturthaḥ sargaḥ samāptaḥ || || (fol. 50r2-3)

iti ānandadevāya vallabhadevaviracitāyāṃ kumārasaṃbhavaṭīkāyāṃ pañcamaḥ sargaḥ samāptaḥ || || (fol. 70r2)

iti ānandadevāya vallabhadevaviracitāyāṃ kumārasaṃbhavaṭīkāyāṃ ṣaṣṭhaḥ sarggaḥ samāptaḥ || || (fol. 85r6)

iti ānandadevāya vallabhadevaviracitāyāṃ kumārasaṃbhavaṭīkāyāṃ saptamaḥ sarggaḥ samāptaḥ || || (fol. 102v6-7)

End

sa priyāmukharasa(!) divāniśaṃ tarṣavṛddhijananaṃ śiṣeviṣu[[ḥ]] ||
darśanapraṇayinām adṛśyatām ājagāma vijayāniveditāṃ ||

tato sāv īśvaro vijayānivadanād(!) darśin(!)ārthinām adṛśyatāṃ āyayau ye hi bhagantam(!) īkṣitum āyayuḥ | tāna(!) vijayākhyā pratīhārī na dṛśyate | deva ity uvāca | yatas tapaṃ vṛddhijananam abhilāṣoddīpanaṃ kāntāpararasāmṛtam anavaratasevitukāmas taporgarddhaḥ(?) | rathohyatā(?) etāḥ || 90 ||

samadivasaniśīrṣa(!)saṃjñinas(!) tatra śaṃbhoḥ
śatag(!) amanad(!) ṛtūnāṃ sārddham ekā niśeva |
na ca suratasukheṣu cchinnatṛṣṇo babhūva
jvalana iva samudrāntargatas tajjaleṣu ||

tatra gandhamādanagiro(!) samadivasavaniśīthem(!) ahorātrāvibhāgena saṃvinoraṃa(!)samānasya svakaṃ divyam ṛtūnāṃ śatam ekarātrir iva jagāma yayau | na cāsau suratasukheṣu nidhūvanau(!)pabhogeṣu chinnatṛṣṇo vigatābhilāṣo bhūt yathā | samudrāntargato jvalano vaḍavānalas tajjaleṣūdadhitoyeṣv apagatarucitsal(?)lakṣaṇāt | ṛtuśabdenātra lakṣaṇayā varṣaṃ lakṣyate laṃkāra iti bhadraṃ || 91 || (fol. 120v1-7)

Colophon

iti kumārasaṃbhave mahākāvye ānanda° (fol. 120v7)

Microfilm Details

Reel No. C 6 (b)/11

Date of Filming 16-11-1975

Exposures 123

Used Copy Kathmandu, Berlin

Type of Film positive, negative

Remarks There are two exposures of fols. 32v–33r and 47v–48r. Some of the folios have been microfilmed out of order.

Catalogued by RT, AM

Date 25-09-2003

Bibliography

Shastri, Haraprasada

1934A Descriptive Catralogue of the Sanskrit Manuscripts in the Collections of the Asiatic Society of Bengal. Vol. VII, Kavya Manuscripts. Asiatic Society of Bengal. Calcutta. 1934.


<references/>