C 6-13 Jayamaṅgalā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/13
Title: [Kāmandakīya]nītisāra
Dimensions: 30.4 x 4.8 cm x 21 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: Kesar 77
Remarks: w pañjikā called Jayamaṅgalā; =47959

Reel No. C 6-13

Title Jayamaṅgalā

Remarks commentary on Kāmandaka's Nītisāra

Author: Śaṅkarārya

Subject Nīti

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 5.0 x 30.5 cm

Binding Hole 1, left of the centre

Folios 20

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit Kaisar Library

Accession No. 77

Manuscript Features

Extant folios: 37, 39, 38, 68, 41, 40, 85, 42, 75, 45, 36, 30, 55, 83, 84, 81, 14, 18, 19, 31.

The text in the manuscript begins with the commentary on Nītisāra 2.8 (ānvīkṣikītrayīvarttāḥ) on fol. 14r and ends with the commentary on 18.39 (iti bhedyāḥ) on fol. 85v.

Excerpts

Beginning

°raviśadṛśaphalatve py āsāṃ pravṛttiḥ pradhānaguṇabhāvena tatra daṇḍānīteḥ pradhānabhāvena | śeṣāṇāṃ guṇabhāvena | tadanvayavyatirekānuvidhānāt | tad eva darśayati | ānvīkṣikītyādīnā(!) ślokatrayeṇa | satī(r i)ti vidyamānā [[]]kṣāllokopakārāt satyo pi hi na satya iti sato py asadaviśeṣād iti manyate | vibhrama iti daṇḍanīter apra⟪tyayā⟫vṛttāv asamyakpravṛttau vety arthaḥ | samyaṅ netāram iti | samyakprayoktāram | samyag upāsate | tāsu tadvihiteṣu | cārtheṣu samyag anuṣṭhānāt | vidyāsv āsu pratiṣṭhitā iti | tisṛṇāṃ satītvam pratipādayati | pratiṣṭhitās sādhveti sambandhaḥ | rakṣet tā iti daṇḍanīter vyāpāraṃ darśayati | aṅśabhāk ṣaṣṭhaṅśa(!)bhāk | arakṣaṇe cādharmmasyety arthoktam | svarūpabhedaṃ ṣaḍbhiḥ ślokair āha | (fol. 14r1-4)

Sub-Colophons

nītisārapañjikāyāñ jayamaṅgalāyāṃ dvitīyas sarggaḥ || || (fol. 18r3-4)

nītisārapañjikāyāṃ jayamaṅgalāyāṃ saptadaśaḥ sargaḥ || || (fol. 83v1)

End

bhindyād etān pare sthitān | muṇḍajaṭilavyañjanaiḥ | tadyathā mahārtho hastī padādhiṣṭhito yad yad āsādayati | tat tat pravṛ(ddhnā)ti(!) evam ay(!)aśāstracakṣur andho rājā paurajānapadānāṃ vadhāyābhyumbhitaḥ(!) śakyam asti pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti | kruddhavarggam | yathā līnaḥ sarpo yasmād bhayam paśyati | tatra purā viṣam utsṛ⟪jya⟫jati evam ayaṃ rājā jātadoṣāśaṅkaḥ tv aparādhine sya sṛjayin yatra gamyatām iti | bhītavarggaṃ yathā śvaganinā(n dha)nuḥ(!) śvabhyo duhyate na bahmaṇebhyaḥ(!) evam aya(!) rāṃjā(!) satvaprajñāvākyahīnabhyo(!) duhyate | nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñas tatra gamyatām iti | lubdhavarggaṃ | yathā ca° (fol. 85v4-6)

Microfilm Details

Reel No. C 6/13

Date of Filming 16-11-1975

Used Copy Berlin

Type of Film negative

Remarks The exposures are slightly unfocused. In the Preliminary Title List the names "Jayamaṅgala" and "Pañjikā" were understood as two texts, but it is only one.

Catalogued by AM

Date 04-02-2012