C 6-8(3) Nārāyaṇastava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/8
Title: Nārāyaṇastava
Dimensions: 29.9 x 5.3 cm x 57 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 293
Acc No.: Kesar 71
Remarks:


Reel No. C 6-8 Inventory No.: 70612 (Delete record 111883)

Title Nārāyaṇīstava

Remarks This text is assigned to the Nandikeśvarapurāṇa.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Complete and undamaged.

Size 30 x 5.4 cm

Binding Hole One in centre-left

Folios 13

Lines per Folio 5

Foliation Numerals in the right and character in the left margin of the verso side

Scribe Govindavarma

Date of Copying [NS] 293 caitraśuklatṛtīyā ādityavāra

King Rūdradeva

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-71

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇyai ||

ṛṣaya ūcuḥ ||

ākhyānam amṛtaprakhyaṃ sāṃkhyayogasamnvitaṃ |

lokavedasthitiś caiva māhātmya(ñ ca) triśūlinaḥ ||

trayāṇām api vedānāṃbrahmaviṣṇupinākināṃ |

ananyatvaṃ (pṛthaktvañ ca) vyākhyātam anupūrvvasaḥ ||

nama sāhasrakaṃ yastu divyaṃ stotram anuttamaṃ |

srāre(!) (sarvvapāpaghnaṃ) nandinā saṃstutaṃ yathā

vudyāyāḥ prāptir asyaiva brāhmaṇasya ca śaṃkarāt |

īśvaratvasya ca prāptir yathā tenaiva janmanā ||

tvatprasādād brahma(ṇya) śrūtam asmābhir adbhutaṃ |

bhūyopi śrotum icchāmaḥ (pārvvatyāḥ stutikīrttanaṃ ||

sarvvapāpaharaṃ yattac chravaṇād eva dehināṃ |

sarvvakāmapradaṃ stotraṃ nandivaktrād (jasamuvaṃ) ||

mārkkaṇḍeya uvāca ||

nāradena yathā proktaṃ purākalpe tapodhanāḥ |

mayā nandīśvarāt nārāyaṇyā mahāstavaṃ ||

anaṃnyamanasaḥ(!) sarvve śṛṇudhvaṃ dvijasattamāḥ |

pavitrāṇāṃ pavitraṃ yat maṅgalānāñ ca maṅgalaṃ || (fol.1v1-2r1)

End

devīm ārādhya vidhivat medhāvī munipūṅgavaḥ |

iti me nāradenoktaṃ (yāde himavate)dvijā |

stotram adbhutan devyā nandinā samudīritaṃ ||

yas tv etad vācayed dhīmān dhanyo dhanyatamaś ca saḥ |

prāpnoty apunarāvṛttim dehānte gatim uttamān(!) ||

vināśakāle sovaśyam paśyaty ādyām upasthitāṃ |

divyarūpāṃ vimānasthāṃ pratyakṣeṇaiva nānyathā ||

na vā vikalatām eti loka…      (fol.12r3-5 )

Colophon

iti nandikeśvarapurāṇe mārkaṇḍeyabhāṣite nārāyaṇyā mahāstavaṃ samāptam iti || ||

deyadharmoyaṃ pravaraśivayānayāyinaḥ paramadhārmikakulaputraśrīudai brahmavardhanasya yad atra puṇyan tad bhatv ā || ❁ || cāryopādhyāyamātāpitṛpūrvvaṅgamaṃ kṛtvā sakalasatvarāser anutvarajñānaphalāvāptaya iti || śṝ || rājādhirājaparameśvaraparamaśaivaśrīmanat

rūdradevasyavijayarājye || likhitam idaṃ kulaputrago ❁ vindavarmeṇeti ||

samvat 293 caitraśuklatṛtīyāyāṃ ādityadine likhanasamāptīkṛtam iti ||

udakānalacaurebhyaḥ mūṣikebhyastathaiva ca |

rakṣitavyaṃ prayatnena mayā kaṣṭena lilhitaṃ ||

śubham astu sarvvajagat || ❁ || (fol.13v1-5 )

Microfilm Details

Reel No. C 6/8

Date of Filming 14-11-1975

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-9-2003

Bibliography