C 7-2 Praśnottarāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 7/2
Title: Praśnottarāvalī
Dimensions: 25.5 x 7 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date: NS 867
Acc No.: Kesar 92
Remarks: subject uncertain;

Reel No. C 7-2

Inventory No. 54661

Title Praśnottarāvalī

Remarks

Author Harivaṃśa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 7 cm

Binding Hole(s) none

Folios 5

Lines per Folio 6–7

Foliation figures in the middle of the right margin on the verso

Scribe Kuñjalasiṃha

Date of Copying [NS] 867 (~ 1747 C.E.)

Place of Deposit Kaiser

Accession No. 92

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

dhīmatā harivaṃśena kriyate veda[mā]taram |
devīm praṇamya gāyatrīm eṣā praśnottarāvalī ||

bhāti kā pratidinaṃ vivasvataḥ
kiṃ padaṃ nanu vikalpavācakaṃ |
praśnavācaka⟨ṃ⟩padaṃ kim avyayaṃ
kīdṛśo dinamukhe divākaraḥ ||

bhāvānuraktaḥ || vyastajātiḥ ||   ||

viyogiṇīṃ kṛśodarīṃ
praharttum udyataḥ kadā
bhaved ananya⟨ṃ⟩jo dṛḍhaṃ
svakīyapaṃcabhiḥ śaraiḥ ||

surabhikāle || samastajātiḥ ||   ||
(fol. 1v1–4)

End

kīdṛśī sarvvarī (fol. 5r) bhūyāt prāpte sūryyendusaṃgame |
vihāyādyantayor vva[r]ṇṇau rakṣitā kā nṛpottamaiḥ ||

somahīnā || hīyamānākṣarajātiḥ ||   ||

viṣṇoḥ kā hṛdi kiṃ niṣedhe(!) uditaṃ kiṃ cic ca varggākṣaraṃ
nanv āmantraya kiṃ padaṃ nigaditaṃ praśne vyayaṃ paṇḍitaiḥ |
āhvāne ki⟨ṃ⟩raṇasya kiṃ vada padaṃ kiṃ ca sphutārthe padaṃ
kiṃ brūte mithilāpurīyuvajanaḥ kāntāṃ sakopā[ṃ] prati ||

mānajanukaraha || citrajātiḥ ||   ||
(fol. 4v6–5r4)

Colophon

iti śrīharivaṃśakṛtau praśnottarāvalī samāptā ||   ||

abdanaipālike varṣe haya-ṛtu-gajānvite |
māse māghe site paṣpe(!) dvitīyāyāṃ tithau bhṛguḥ |
dhaneṣṭhākṣe sukarmmaṇa yogānvite śubhe dine |
etaddine likhitaṃ ca seyaṃ praśnottarāvarī ||
yadi śuddham aśuddhaṃ vā ma(fol. 5v)yā na jñātam īdṛśaṃ |
samyak-bo⟨d⟩dhāya jñāna harṣeṇa likhitaṃ mayā ||   ||

samvat 867 māghaśukla tṛtīyāyāṃ tithau dhaneṣṭhānakṣatre sukarmmayoge śukravāre thva kuhnu śrīvajravidācāryyakuñjalasiṃhena śrīpraśnottarāvarī saṃpūrṇṇa siddha juyakaṃ coyā juro || śubha || ❁ || ❖ || ❖
(fol. 5r4–v3)

Microfilm Details

Reel No. C 7/2

Date of Filming 18-11-1975

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 17-01-2014