C 82-12 Pratimālakṣaṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: C 82/12
Title: Pratimālakṣaṇa
Dimensions: 22.1 x 5.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Śilpaśāstra
Date: NS 804
Acc No.: Kesar 91
Remarks: folio number uncertain; Buddhabhāṣita, RN? Reel may be lost*2; +C82/13=s?

Reel No. C 82-12

Inventory No. 54863

Title Pratimālakṣaṇasamuccaya

Subject vāstuśāstra

Language Snskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State damaged, complete

Size 22.1 x 5.3 cm

Folios 30

Lines per Folio 7

Foliation figures in the left-hand margin on the verso.

Date of Copying NS 804 phālguṇa śukla 9

Place of Deposit Kaisher Library

Accession No. 9/91

Manuscript Features

Excerpts

Beginning

❖ namaḥ śivāya ||

lakṣaṇayā paripāti hlāya ||

pūrvvasa dhvaja thva garuda thvayā phala śubhaṃ karā saṃpati jaya biyīva (1r1) vrāhmaṇa rājā bhikṣipanista yoja rape juro || ||

dakṣiṇasa siṃha siṃṅaṃyā phala jaya mitralābha āro 3 (2) gya siddhi phala biyiva rājāyāta jojarape || ||

paścimasa vṛṣa dhāya nāga thvayā phala thvanakarī saṃpatti bi(3)iva śūdrayātaṃ dhāva vaiśyayātaṃ dhāva jojarape || ||

uttarasa gaja thva dhāya kisi thvayā phala śubhadā saubhā(4)gya juyiva ....... śūdrayātaṃ hlāka || thvate vargga mijana juro || ||

Sub-colophon

iti kātyāyaṇokta phalāphalam iti || || (6r7)

iti kātyāyaṇoktāṣṭa yoginī || || (6v3)

iti (9r3) lakṣaṇa samuccaya śāstra'ti lakṣaṇa vidhi śubhāśubham iti || ||

iti vyāsatāṣita lakṣaṇa dehāṅgasva rupavidhiḥ samāptā || ||(11v1)

prakārṇṇaka caitya lakṣaṇa samaptaṃ || || (14v5)

iti saṃmyaksaṃbuddha bhā(18v3)sītaṃ pratimālakṣaṇaṃ samāptaṃ || ||

iti mānasamāyuktā jihvāpiṇḍī praśa(19v4)syate |

kārttitā yathānyāyaṃ ātreya lakṣaṇa nimittam iti || || (24v1)

iti ātreyatilake daśatāla [[la]]kṣaṇaṃ || || (26r6)

iti ātreya tilake saptatāla lakṣaṇaṃ || || (26v5)

iti [[ātreya tilake]] catustā(27r4)la lakṣaṇaṃ || ||

ityātreya tilake jīrṇṇādvāraḥ samāptaḥ || || (28r3)

End

viṣṇuyātte ādina ghaṃṭha dunte vākya || navara(30r1)tna samāyuktāṃ padmavikāśa kopamāṃ śuddha saubhāgya daścaiva tatrakaṃ svarṇṇanirmmitaṃ | yāṃ dadyātya rameśāya (2) lakṣmīvṛddhiḥ sadābhavet | yathā ratnasya sakhyānaṃ tathā phalama vāynuyāt || svarṇṇa racita kāsaṃkhyā yāvatriṃ(3)śa(4)

❖ culikā kalaśayā phalatothe nake, thvana thaṃyonīva, aṃgula lyākha jukva jīyake dhvajasa lācake juro (5) ||

Colophon

saṃ 804 phālguṇa śikla pakṣe navamyāntithau śukravāra thvakuhnu coya dhunakāvaṃ lānihma vāsinā śrītri(30r6)vikrameśādaṭa puṣṭakam iti || ||(7)

gaṃgāya dhyana rudra jāmale || devīñcattrar.. joṃ gaṃgā trinetrāṃ mukta ṭo..lāṃ | padma daryyaṇahastāñcavaradā bhaya hastakāṃ || (30v1)

divya vastra vṛtāṃ kāntāṃ sarvvābharaṇa bhūṣitāṃ || praṃcaṇḍa vadanāṃ dhyāyachi cotsaṃge ca comatāṃ || || gajuli(2)yā cosa luna thva yāvate thvani rañjana mūrtti || pustaka, padma, vara, abhaya, padmāsana || thvate juro || (3)

Microfilm Details

Reel No. C 82/12

Date of Filming 30-10-1983

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks C 106/8

Catalogued by KT/JM

Date 12-03-2004