D 33-1 Abhīṣṭārthasaṃpādikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: D 33/1
Title: Śiśupālavadha
Dimensions: 30.5 x 5.5 cm x 164 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. D 33-1

Title Abhīṣṭārthasaṃpādikā

Remarks commentary on Śiśupālavadha

Author Dhīrapāla

Subject Kāvya

Language Sanskrit

Text Features According to the colophon this commentary is a condensed version of Vallabhadeva's commentary.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 5.5 cm

Binding Hole 1, left of the centre

Folios 163

Lines per Folio 6

Foliation figures in the left margins of the verso

Scribe Dāmodara

Place of Copying Nayapāla

Donor Amogha

Place of Deposite Kathmandu

Manuscript Features

Missing folios: 160, 212-271

Extant folios: 150-159, 161-313

Excerpts

Beginning

tukād animiṣanetraḥ kiṃ cid goṣṭyādikaṃ vīndyate tasyāvaśyam eva nidrayā 'nimiṣadṛṣṭinī netre ghūrṇṇete | rāgiṇām iti pumān striyety ekaśeṣaḥ || ||

vika || eṣa vāto maṃdaṃ vāti | kīdṛśaḥ phullapadmāmodatvād bhramarapaṃktīr ākulīkurvvan | tathā madamadanāsyāṃ | mādyaṃto hṛṣyaṃto yauvanoddāmās taruṇyo nirucchaṃkhalā yāḥ kāminyas tāsāṃ yaḥ suratakelis tatra yā avicārya pravṛttis tayā yaḥ khedas tato yaḥ svedas tasya yo virāmas tatra caturaḥ | nidhuvanaśramagharmmitakāminīsevānipuṇa ity arthaḥ | kathaṃ vāti | surabhitamakaraṃdaṃ | mādhuryavanmārutavahanavaśād vikramarasaḥ sugaṃdhir bhavati | kavalitamakaraṃdam iti pāṭhe kavalitaṃ grastaṃ garbhīkṛtam iti yāvat | tathā mṛdu || ||

luli || etā vāravilāsinyo rājaveśmabhyo nissaraṃti | rajanaya iva | rātrayo pi gacchaṃtīty arthaḥ | tayoḥ śleṣaḥ | kīdṛśyo vilāsinyaḥ | lulitāni mṛditāni kaṃ prāṇi vā nayanāny eva tārakā yāsāṃ tāḥ | tathā jāgaryāvaśāt kṛśaṃ vaktram eva iṃdubiṃbaṃ yāsāṃ tāḥ | tathā nidrayā klāṃtāni nīlotpalānīva anhrīṇi yāsāṃ tāḥ tathā kārṣṇyāt timiram iva tamaskalyānulaṃbamānān keśapāśān kavarīr ddadhānāḥ | etc. (fol. 150r1-6)

Sub-Colophons

iti dhīrapālaviracitāyāṃ śiśupālavadhasāraṭīkāyām abhīṣṭārthasaṃpādikākhyāyāṃ dvādaśaḥ sarggaḥ || || (fol. 177r2)

iti vallabharacitāyāṃ sāraṭīkāyāṃ dhīrapālasaṃkṣiptāyām abhīṣṭārthasaṃpādikākhyāyām aṣṭādaśaḥ sarggaḥ || || (fol. 274v1)

iti dhīrapālaracitāyāṃ śiśupālavadhasāra‥‥saṭīkāyām abhīṣṭārthasaṃpādikākhyāyāṃ paṃcadaśaḥ sarggaḥ || || (fol. 230v1)

dhīrapālaviracitāyāṃ śiśupālavadhasāraṭīkāyāṃ abhīṣṭārthasaṃpādikākhyāyāṃ saptadaśaḥ sarggaḥ || || (fol. 260v1-2)

dhīrapālaracitaṭīkāyām abhīṣṭārthasaṃpādikākhyāyām ekānnaviṃśatitamaḥ(!) sarggaḥ || || (fol. 298r6-298v1)

End

śrīśa || tasya dattakasyātmajo 'patyaṃ | ada etat kāvyaṃ | śiśupālavadha ity abhidhānaṃ nāma yasya tat śiśupālavadhābhidhānaṃ vyaracayat | kim arthaṃ | sukavīnāṃ | vararucisubaṃdhukālidāsabhāravibhaṭṭabāṇamayūrādīnāṃ yā kīrttir yaśas tatra yā durāśā durabhilāṣaṃ --- lipsayety arthaḥ | duṣṭatvaṃ tv āśāyā na tv alpabuddhitvena sukavikīrttir aprāpyatvāt | yad uktaṃ |

maṃdaḥ kaviyaśaḥprepsur ggamiṣyāmy upahāsyatāṃ |
prāṃśugamye phale lobhād udbāhur iva vāmanaḥ |

kīdṛk kāvyaṃ | śrīr ity ayaṃ śabdo maṃgalavācakaṃ ramyaṃ sarggāṇāṃ samāptau lakṣma cihnaṃ yasya tat śrīśabdaraṃyaṃ | bhagavato lakṣmīpater nnārāyaṇasya yac caritaṃ ceṣṭitaṃ tasya kīrttanaṃ varṇṇanaṃ tanmātreṇa cāru manoharaṃ | na tv alaṃkārād ity anauddhatyakathanaṃ | bhaṃgyante(?) sarvve 'tra kāvyaguṇāḥ saṃtīty uktaṃ bhavati | śrīr ity ayaṃ śabdaḥ śrīśabdaḥ | mayūravyaṃsakāditvāt samāsaḥ | yadi vā śrīś cāsau śabdaś ceti śrīśabdaḥ || --- kīrttanamātram ity astapadena vigrahaḥ | supsupeti samāsaḥ | vasaṃtatilakaṃ vṛttaṃ | tadānto(?) madhyamo laṃkāraḥ || ||

[[śrīśabdaramyakṛtasarggasamāptilakṣma lakṣmīpateś caritakīrttanamātracāru |
tasyātmajaḥ sva(!)<ref name="ftn1">The akṣara yu is added beneath the line.</ref>kavikīrttidurāśayādaḥ kāvyaṃ vyadhatta śiśupālavadhābhirāmaṃ || ||]]<ref name="ftn2">The stanza was added by a later hand in the lower margin of 312v.</ref> (fol. 312v1-6)

<references/>

Colophon

iti śiśupālavadhavallabhakṛtasāraṭīkāyāṃ dhīrapālasaṃkṣiptāyām abhīṣṭārthasaṃpādikākhyāyāṃ viṃśatitamaḥ sarggaḥ samāptaḥ || || nayapāle paṇḍitaśrīamoghena svārthaṃ pustakam idaṃ likhāpitaṃ | likhitaṃ śrīdāmodaradvijeneti || (fol. 312v6-313r1)

Microfilm Details

Reel No. D 33/1

Date of Filming 27-02-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 05-08-2009