D 90-3 Bhagavadgītāgūḍhārthadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: D 90/3
Title: Bhagavadgītāguḍhārthadīpikā
Dimensions: 35 x 13.2 cm x 247 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata (Vedānta)
Date:
Acc No.:
Remarks:


Inventory No. D 90 - 3

Title Bhagavadgītāgūḍhārthadīpikā

Remarks the last folio of the MS is written by a clearly different hand and has a different arrangement of the root-text and the commentary. It is possible, however, that it contains the same commentary.

Author Madhusūdana

Subject Mahābhārata (Vedānta)

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete (? - s. Remarks above)

Size 35 x 13,2

Binding Hole(s) no binding holes

Folios 247

Lines per Folio 10-13

Foliation Top of the left hand margin in the verso has Gī Ṭī + a numeral. In the bottom of the right hand margin of the verso - numerals (by the same hand).


Place of Deposit Bhaṭṭarāī

Accession No. 1461 D

Manuscript Features

See Remarks above.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ
oṃ śrīkṛṣṇāya parāmātmane

oṃ
dhyānāvasthitatadgatena manasā tannirguṇam niḥkriyaṃ jyotiḥ kiṃ vanayogino yadi paraṃ paśyaṃti paśyaṃtu te
asmākaṃ tu tad eva locanacamatkārāya bhūyāc ciraṃ kāliṃdīpulineṣu yat kim api tannīlaṃ tamodhāvani 1

bhagavatpādabhāṣyārtham ālocyati pr[[o]]nnataḥ
prāyaḥ pratipadaṃ kurve gītagūḍhārthadīpikāṃ 2

sahetukasya saṃsārasyātyaṃto paramātmakaṃ
paraṃ niḥśreyasaṃ gītāśāstrasyoktaṃ prayojanaṃ 3

saccidānaṃ[[(da)]]rūpaṃ tat pūrṇa(ṃ) viṣṇoḥ paraṃ padaṃ
yatprāptaye samārabdhā vedāḥ kāṃḍatrayātmakāḥ 4

karmopāstitapojñānam iti kāṃdatrayaṃ kramāt
tadrūpāṣṭādaśādhyāyī gītā kāṃdatrayātmikā 5

ekam ekena ṣaḍkena kāṃḍam atropalakṣayet
karmaniṣṭhājñānaniṣṭhe kathyate prathamāṃtyayoḥ 6

yataḥ samuccayo nāsti tayor ativirodhataḥ
bhagavadbhaktiniṣṭhā tu madhyame parikīrtitā 7

ubhaya(ṃ) tu<ref> The reading of anusvāra in ubhayaṃ is very unclear and could be an added length of the a. It could be also (it is not very clear from the microfilm copy) that the t in tu was emended to n. In this case the reading of this pāda becomes ubhayānugatā sā hi</ref> gatā sā hi sarvavighnāpanodinī
karmamiśrā ca śuddhā ca jñānamiśrā ca sā tridhā 8

tatra tu prathame kāṃḍe karmatattyāgavartmanā
tvaṃ padārtho viśuddhātmā sopapattir nirūpyate 9

dvitīye bhagavadbhaktiniṣṭhāvarṇanavartmanā
bhagavān paramānaṃdas tatpadārtho [']vadhāryate 10

tṛtīye tu tayor aikyaṃ vākyārtho varṇyate sphaṭaṃ(!)
evam apy atra kāṃḍānāṃ saṃbaṃdho [']sti parasparaṃ 11

pratyadhyāyaṃ viśeṣas tu tatra tatraiva vakṣyate
muktisādhanaparvedaṃ(!) śāstrārthatvena kathyate 12

niṣkāmakarmānuṣṭhā[[naṃ]] tyāgāt kāmyaniṣiddhayoḥ
tatrāpi paramo dharmo japastutyādikaṃ hareḥ 13

kṣīṇapāpasya citrasya viveke yogyatā yadā
nityānityavivekas tu jāyate tu dṛḍhas tadā 14

ihāmutrārthavairāgyaṃ vaśīkārābhidhaṃkramāt
tataḥ śamādisaṃpa(ttyā) sanyāso niṣṭhato bhavet 15

evaṃ sarvaparityāgān mumukṣā jñāyate dṛḍhā
tato [']nurūpasadanam upadeśagrahas tataḥ 16

tataḥ saṃdehahānāya vedāṃtaśravaṇādikaṃ
sarvam uttaram īmāṃ sā śāstram atropayujyate 17 (1v1-13)

<references/>

End

End of the first MS

samāptaḥ śāstrārthaḥ katha(ṃ) saṃbaṃdham idānīm anusaṃdadhānaḥ |

saṃjaya uvāca
ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇaṃ 74
adbhutaṃ cetaso vismayākhyavikārakaraṃ loke svasaṃbhāvyamānatvāt [[lo]](!)maharṣaṇaṃ śarīrasya romāṃcākhyavikārakaraṃ tenātiparipuṣṭatvaṃ vismayasya darśitaṃ spaṣṭam anyat 74

vyavahitasyāpi bhagavadarjunasaṃvādasya śravaṇayogyatām ātmana āha ||
vyāsaprasādā⟪śru⟫[[cchru]]tavān etad guhyam ahaṃ paraṃ
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathataḥ(!) svayaṃ 75
vyāsadattadivyacakṣuḥśrotrādilābharūpāt vyāsaprasādāt imaṃ paraṃ guhyaṃ yogaṃ yogā⟪khy⟫[[vy]]abhicārihetuṃ saṃvādaṃ yogeśvarāt kṛṣṇāt svayam svena pārameśvareṇa rūpeṇa kathayataḥ sākṣād evāhaṃ śrutavān asmin aparaṃ parayeti svabhāgyam abhinaṃdati , atremam iti puliṃgapāṭho bhāṣyakarair vyākhyātaḥ , etad iti napuṃsakaliṃgapāṭhasyaiva yogaśabdasāmānādhikaraṇyena vyākhyānam idam iti , tadvyākhyātāraḥ 75

rājan saṃsmṛtya saṃsamṛtya saṃvādam imam adbhutaṃ
keśavārjunayo(!) puṇyaṃ hṛṣyāmi ca muhur muhuḥ 76
puṇye śravaṇe nāpi sarvapāpaharaṃ keśavārjunayor imam saṃvādam adbhutaṃ na kevalaṃ śrutavān asmi kiṃtu saṃsṃṛtya saṃsmṛtya saṃbhrame dviruktiḥ muhur muhur vāraṃ vāraṃ hṛṣyāmi ca harṣaṃ prāpnomi ca pratikṣaṇaṃ romāṃcito bhavāmīti vā (246v3-11)


Last Folio

tac ca saṃsṛtya saṃsṛtya rūpam atyadbhuta(!) hareḥ ||
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanudharaḥ(!) ||
tatra śrī(!) vijayo bhūtir dhruvā nītir matir mama || 78 ||

iti śrīmadbhāvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasamvāde mokṣasaṃnyāsayogo nā(!) aṣṭādaśo 'dhyāyaḥ || 78 ||

yad viśvarūpākhyaṃ saguṇaṃ rūpam arjunāya dhyānārthaṃ bhavān darśayāmāsa tad idānīm anusandadhānam āha - tac ceti tad iti viśvarūpaṃ he rājan mama mahān vismayo 'ta eva hṛṣyāmi cāhaṃ spaṣṭam anyat || 77 ||

evaṃ ca sati svaputre vijayādisaṃbhāvanāṃ parityājety āha - yatreti | yatra yasmin yudhiṣṭhirapakṣe yogeśvaraḥ sarvayogasiddhīnām īśvaraḥ sarvajña(!) sarvaśaktir bhagavān kṛṣṇo bhaktaduḥkhakarṣaṇas tiṣṭhati nārāyaṇo yatra pārtho dhanurdharo yatra gāṇḍīvadhanvā tiṣṭhaty arjuno naras tatra naranārāyaṇādhiṣṭhite tasmin yudhiṣṭḥirapakṣe śrīḥ rājalakṣmīr vijayaḥ śatruparājayanimitta utkarṣo bhūtir uttarottaraṃ rājalakṣmyā vivṛddhir dhruvā 'vaśyaṃ bhāvinīti sarvatrānvayaḥ | nītir nayaḥ | evaṃ mama matir niścayas tasmād pṛthāputravijayāśāṃ tyaktvā bhagavadanugṛhītair lakṣmī vijayādibhāgbhiḥ pāṇḍavaiḥ saha sandhir eva vidhīyatām ity abhiprāyaḥ || 78 || (247r1-10)

Colophon

Subcolophon(s)

iti śrīmatparamahaṃsaparivrājakācāryaviśveśvarasarasvatīśrīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrībhagavadgītāgūḍhārthadīpikāyāṃ prathamo [']dhyāyaḥsamāptaḥ 1 (11v9-10)

...

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasaraśvatī(!)śrīpādaśiṣyaśrīmadhusūdanasaraśvatī(!)viracitāyāṃ śrībhagavadgītāgūḍhārthadīpikāyāṃ karmaniṣṭhopasaṃhāro nāma caturtho [']dhyāyaḥ 4 || (75r3-4)

...

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrībhagavadgīṭāgūḍhārthadīpikāyām adhikāribhedena jñeyadhyeyapratipādyatatpadanirūpaṇaṃ nāma saptamo [']dhyāyaḥ 7 || (130r11-12)

...

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatī[[śrī]]pādaśiṣyaśrīmadhuśudanasarasvatīviracitāyāṃ śrībhagavadgītāgūḍhārthadīpikāyāṃ pura(!)ṣottamayogo nāma paṃcadaśo [']dhyāyaḥ 15 āditaḥ ślokā 570 (200v1-2)

...

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīśrīpādaśiṣyaśrīmadhusūdanāsarasvatīviracitāyāṃ śrībhagavadgītāgūḍhārthadīpikāyāṃ trividhaśraddhānirṇayo nāma saptadaśo [']dhyāyaḥ 17 (215r3-5)

...

iti śrīmadbhāvadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasamvāde mokṣasaṃnyāsayogo nā(!) aṣṭādaśo 'dhyāyaḥ || 78 || (247r2-3)


Microfilm Details

Reel No. D 90-3

Date of Filming 03.09.1976

Exposures 250

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AK

Date 18:28, 16 January 2012 (UTC)

Bibliography