D 90-5 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: D 90/5
Title: Kirātārjunīya
Dimensions: 32.2 x 12.2 cm x 219 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. D 90-5

Inventory No. D 90 - 5

Title Kirātārjunīya + Ghaṇṭāpatha

Remarks s. Manuscript features below. (The microfilm has been not digitalized yet.)

Author Bhāravi + Mallinātha

Subject Kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material paper(?)

State incomplete

Size 32,2 x 12,3

Binding Hole(s) no binding holes

Folios 180

Lines per Folio Kirātārjunīya: 1-3; Ghaṇṭāpatha: 7-9.

Foliation In the right hand margin of the verso: ki. sa. + sargga NR. + folio NR. (numeral); In the left hand margin of the verso a numeral along with rāmaḥ.

Place of Deposit Bhaṭṭarāī

Accession No. 1463 D

Manuscript Features

  • MS contains the text of Kirātārjunīya in the middle of the folios, whereas the text of the commentary is written above and beneath it. This entry refers to the line-numbers of Kirātārjunīya and Ghaṇṭāpatha separately.
  • The first chapter is partly written by a different hand.
  • The last 8 pictures of the microfilm (171v-172r to 179v-180r) have extremely poor quality, so that the text in the last picture (179v-180r) is practically illegible. In this entry thus the second last picture of the microfilm is transcribed in the field End.

Excerpts

Beginning

oṃ || śrīgaṇeśāya namaḥ

arddhāṅgīkṛtadāmpatyam api gāḍhānurāgi yat |
pitṛbhyāñ jagatas tasmai kasmaicin mahase namaḥ 1

ālambe jagadālambaṃ herambacaraṇāmbujam |
śuṣyanti yadrajaḥsparśāt sadyaḥ pratyūhavārddhayaḥ 2

tad divyam avyayam dhāma sārasvatam upāsmahe |
yatprasādāt pralīyante mohāndhatamasaś chadāḥ(!) 3

vāṇīṅ kāṇabhujīm ajīgaṇad avāvāsīc<ref> The vulgate reads here avāśāsīc.</ref> ca vaiyāsikīm antas tantram araṃsta pannagagavīgumpheṣu cājāgarīt [[||]]
vācām ākalayad<ref> The vulgate reads here ācakalad.</ref> rahasyam akhilaṃ yaś cākṣapādasphurāṃ loke [']bhūd yad upajñam eva viduṣāṃ saujanyajanyaṃ yaśaḥ 4

mallināthakaviḥ so [']yaṃ mandātmānujighṛkṣayā |
tat kirātārjunīyākhyaṃ kāvyaṃ vyākhyātum icchati 5

nārikelaphalasammitaṃ vaco bhāraveḥ sapadi tad vibhajyate ||
svādayantu rasagarbhanirbharaṃ sāram asya rasikā yathepsitam 6

nānānibandhaviṣamaikapadair nitāntaṃ sāśaṃkacaṃkramaṇakhinnadhiyām aśaṅkam
karttum praveśam iha bhāravikāvyabandhe ghaṇṭāpathaṃ kam api nūtanam ātaniṣye 7

ihānvayamukhenaiva sarvaṃ vyākhyāyate mayā
nāmūlaṃ likhyate kiñcit nānapekṣitam ucyate 8 (1v1-8)


<references/>

End

Kirātārjunīya:
trāsajihmaṃ yataś caitān mandam evānviyāya saḥ ||
nātipīḍayitum bhagnān icchanti hi mahaujasaḥ 6<ref> Kirāta 15.6</ref>
athāgre hasatā sācisthitena sthirakīrtinā |
senānyā te jagadire kiṃcidāyastacetasā 7
niroṣṭyaḥ
mā vihāsiṣṭa samaraṃ samaraṃtavyasaṃyataḥ |
kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ || 8 || : 8 || (179r1-3)

Ghaṇṭapātha:
atheti | athāgre hasatā balānām ity arthaḥ , tadbhaṅgadarśanāt smayamānena sācisthitena tannivāraṇāya tiryyagvyavasthitena | tiryyagarthe sāci tira ity amaraḥ | sthirakīrtinā svayam abhaṅgatvād iti bhāvaḥ , kiṃcid īṣad āyastaṃ khinnaṃ ceto yasya tena svakīyagaṇabhaṅgād īṣatkhinnacittena senānyā skandena | parvatīnandanaḥ skandaḥ senānīr agnibhūr guhah ity amaraḥ , te gaṇāḥ pramathādayo jagadire uktāḥ | oṣṭhyavarṇābhāvān niroṣṭham etat 7

athaikaviṃśatibhiḥ ślokaiḥ ska(ṃ)davākyam evāha , mā vihāsiṣṭetyādi | rantavyaṃ ramaṇaṃ krīḍā | bahulagrahaṇād bhave tavyapratyayaḥ , saṃyad yuddhaṃ , samudayaḥ striyāṃ(!) samyatsamityājisamidyudhas amaraḥ | same rantavyasamyatī yeṣān te samarantavyasaṃyataḥ tulyakrīḍāsaṅgarā iti teṣāṃ saṃbodhanam , yūyaṃ samaraṃ mā vihāsiṣṭa na tyajata | jahāter māṅi laṅ luṅ (!) madhyamabahuvacanam , kṣuṇṇāḥ parājitā asuragaṅāḥ yais tair bhavadbhir iti śeṣaḥ || agaṇair iva gaṇebhyo 'nyair iva kiṃ kimarthaṃ yaśaḥ kṣataṃ nāśitan naitad yukta(ṃ) mahāśūrāṇām bhavādṛśānām ity arthaḥ 8 (179r2-179v1)

<references/>

Colophon

Subcolophon(s)

Kirātarjunīya: iti śrībhāravikṛtau kirātārjunīye mahākāvye prathamasargaḥ 1 (16v)
Ghaṇṭāpatha: iti śrīmahopādhyāyakolācalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṇṭāpathasamākhyāyām prathamaḥ sargaḥ samāptaḥ 1 || (16v8-9)

Kirātarjunīya: iti śrībhāravikṛtau kirātārjunīye mahākāvye dvitīyaḥ sargaḥ 2 (30v)
Ghaṇṭāpatha: iti śrīmahopādhyāyamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṇṭāpathasamākhyāyām dvitīyaḥ sarggaḥ 2 || (30v6-7)

...

Kirātarjunīya: iti mahopādhyāyaśrībhāravikṛtau kirātā 'rjunīye(!) mahākāvye yuvatiprasthānaṃ nāma ṣaṣṭhaḥ sarggaḥ 6 (73v3-4)
Ghaṇṭāpatha: iti śrīmahopādhyāyakolācalamallināthasūriviracitāyāṃ kirātārjunīyavyākhyāyāṃ ghaṇṭāpathasamākhyāyām ṣaṣṭhaḥ sargaḥ 6 || (73v5-6)

...

Kirātarjunīya: iti mahopādhyāyaśrībhāravikṛtau kirātā 'rjjunīye(!) mahākāvye arjjunābhigamano nāma caturdaśaḥ sargaḥ 14 (176v2-3)
Ghaṇṭāpatha: iti śrīmahopādhyāyakolācalamallināthasūriviracitāyāṃ kirātārjunīyavyā[[khyā]]yāṃ ghaṇṭāpathasamākhyāyām caturdaśaḥ sargaḥ 14 || (176v3)

Microfilm Details

Reel No. D 90-5

Date of Filming 05.09.1978

Exposures 200

Used Copy Berlin

Type of Film positive

Remarks s. Manuscript features.

Catalogued by AK

Date 18:37, 20 January 2012 (UTC)