E 1089-3(13) Suviśuddhadharmadhātujñānagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1089/3
Title: Suviśuddhadharmadhātujñānagāthā
Dimensions: 11.2 x 10.1 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks:


Reel No. E 1089-3

Title Suviśuddhadharmadhātujñānagāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 11.2 x 10.1 cm

Folios 4

Lines per Folio 12

Owner / Deliverer P. B. Kamsakar (Kathmandu)

Accession No. E 22013

Manuscript Features

Visarga is frequently missing.

Excerpts

mahāvairocano buddho mahāmunī(!) [[mahā]]muniḥ

mahāma‥‥‥‥‥‥hāmantranayātmakāḥ || 1 ||

daśapāramitāprāpto daśa‥‥‥‥‥yaḥ |

daśapāramitāśuddhi(!) daśapāramitānaya(!) || 2 ||

‥‥‥‥śvaro nātho daśabhūmī(!)pratiṣṭḥitaḥ ||

daśajñāna‥‥‥‥‥‥jñānaviśuddhadhṛk || 3 ||

daśākāro daśā(r)thāptā(?)‥‥‥‥‥balo vibhuḥ | (!)

aśeṣaviśvārthaḥ(!)karo daśākāra‥‥‥‥ || 4 ||

anādi(!) niṣprapa(ñ)cātmāḥ(!) śuddhā‥‥‥‥‥‥

bhūtavādī yathāvādī tathākāri(!) ananyavāk || 5 ||

advayo dvaya(v)ādī ca bhūtakoṭivyavasthitaḥ |

nairātmya(siṃhanirnā)da(!) kuṭirtha(!)mṛgabhīkaraḥ || 6 ||

sarvatra(g)oḥ(!) moghagati(!) tathāgatamanojavaḥ ||

jino jitāri(!) vijayī cakravarti(!) mahābala(!) || 7 ||

gaṇamukhyo gaṇācāryyo gaṇeṣo gaṇapatir vaśī

mahānuvo(!) dhaureyo nanyaneyo mahānayaḥ || 8 ||

vāgīśvaśo(!) vākpati(!) vāgmī vācaspatir anaṃtagā(!) ||

satyavāk satyavādī ca catuḥsatyopadeśakaḥ || 9 ||

avaivartiko (hy anāgāmī) kha(ḍ)ga(!) pratyekanāyakaḥ ||

nānāniryyāṇaniryyāto mahābhūtaikakārana(!) || 10 ||

aha(!) kṣīṇāśravo(!) bhikṣu(!) vītarāgo jitendriyaḥ ||

kṣemaprāpto bhayaprāptaḥ śīti(!)bhūto hy anāvila(!) || 11 ||

(vidyā)caraṇasaṃpannna(!) sugato lokavit paraḥ ||

nirmano nirahaṃkāraḥ satyadvayanayasthitaḥ || 12 ||

saṃsārapārakoṭistha(!) kṛtakṛtyaḥ sthale sthitaḥ |

kaivalyajñānaniṣṭhūta(!) prajñāśāstro vidāraṇaḥ || 13 ||

sadharmā(!) dharmarā(!) bhāsvān lokālokakaraḥ paraḥ ||

dharmeśvaro dharmmarāja(!) śreyomārgopadeśaka(!) || 14 ||

‥‥‥ḥ siddhaḥsaṃkalpa(!) sarvasaṃkalpavarjitaḥ |

nirvikalpo ‥‥dhātu(!) dharmadhātu(!) paro vyayaḥ || 15 ||

puṇya‥‥‥‥‥‥jñāna(!) jñānākaraṃ mahat ||

jñānavān ‥‥‥‥‥‥‥‥‥‥yasaṃbhṛtaḥ || 16 ||

sāśvato viśvarād yogī ‥‥‥‥‥‥patiḥ ||

pratyātmavaidyo(!) jyacala(!) paramādya(!) (trikāya) ‥‥||

pañcakāyātmako buddha(!) pañca[[jñā]]nātmako vibhū(!) ||

‥‥‥‥‥‥kuṭa(!) pañcacakṣur asaṃgadhṛk || 18 ||

janakaḥ ‥‥‥‥‥‥‥putraḥ paro varaḥ ||

prajñābhavodbhavo yoni(!) dharmayonir bhavāntakṛt || 19 ||

ghanaikasāro vajrātmā sadyojāto jagatpatiḥ ||

gagaṇo(dbha)vaḥ svayaṃbhu(!) prajñājñānānalo mahān || 20 ||

vairocanano mahādiptiḥ(!) jñānajyoti(!) virocanaḥ ||

jagatpradīptiḥ [[pra]]jñānolko mahātej(o) prabhāsvara(!) || 21 ||

vidyārājo gramaṃtreśo maṃtrarājo mahārthakṛt ||

mahoṣṇīṣo ’dbhutoṣṇīṣo viśvadarśī viyatpatiḥ || 22 ||

sarvabuddhātmabhāvāgryo jagadānaṃda‥‥‥ ||

viśvarūpo vidhātā ca pūjyo mānyo mahāṛṣi(!) || 23 ||

(ku)latrayabharo maṃtrī mahāsamayamaṃtradhṛk |

ratnatrayadhara(!) śreṣṭḥa(!) triyānottamadeśakaḥ || 24 ||

amoghapāśa(!) vijayi(!) vajrapāśo mahāgrahaḥ ||

vajrāṅkuśo mahāpāśo vajrabharavabhāṅkara(!) || 25 ||

suvi‥‥‥‥‥‥‥‥‥‥ pañcaviṃśatī(!) ||

(exp. 68a5–69b11)


Microfilm Details

Reel No. E 1089-3(13)

Date of Filming 21-02-1980

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 21-04-2012