E 1089-3(15) Pratyavekṣaṇājñānagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1089/3
Title: Pratyāvekṣaṇājñāgāthā
Dimensions: 11.2 x 10.1 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks:


Reel No. E 1089-3

Title Pratyavekṣaṇājñānagāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.2 x 10.1 cm

Folios 7

Lines per Folio 12

Owner / Deliverer P. B. Kamsakar (Kathmandu)

Accession No. E 22013

Manuscript Features

Visarga is frequently missing.

Excerpts

Beginning

tathatābhūtanairātmya(!) bhūtakoṭir aṇakṣaraḥ(!) ||

śūnyatāvādivṛ(ṣa)bho gaṃbhīrodāragarjjanaḥ || 1 ||

dharmmaśaṃkho mahāśabdo dharmma‥‥ mahāraṇaḥ ||

apratisthita(!)nirvāṇo daśadigdharmmadundubhiḥ || 2 ||

ārūpo rūpavān agryo nānarūpo manomayaḥ ||

sarva‥‥‥‥‥‥ aśe(ṣaprati)bimbadhṛk || 3 ||

apra(dhṛṣyo ‥‥‥‥) traidhātukamaheśvaraḥ ||

samucchritāryyamārga(stho) ‥‥‥‥ mahodayaḥ || 4 ||

trailokyaikakumārā(ṅ)gaḥ (sthaviro vṛddhaḥ prajāpa)tiḥ ||

dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ (|| 5 ||)

lokajñānaguṇācāryyaḥ | lokācāryyo viśārad(aḥ)

‥thas trātā trilokāptā(!) śaranan tāyi(!) nuttaraḥ || 6 ||

gagaṇābhogasambhogaḥ sarvajñajñānasāgaraḥ ||

avidyāṇḍakośasaṃbharttā bhavapañjaradāraṇaḥ || 7 ||

samītāśeṣasaṃkleśaḥ(!) saṃ(s)ārārṇavapāragaḥ ||

jñānābhiṣekamakuṭaḥ saṃmyak(!)saṃbuddhabhūṣaṇa(!) || 8 ||

triduḥkhaduḥkhaṃ(!) samanaḥ strya‥ ’nantas trimuktikaḥ ||

sarvāvaraṇanirmukta ākāśasamatāṅ gataḥ || 9 ||

sarvakleśamalātītas tryadhvānadhvagatiṃgataḥ ||

sarvasatvamahānāgo guṇaśeṣaraśeṣaraḥ(!) ||10 ||

sarvopadhivinir(r)ukto(!) vyomavatmanisusthitaḥ ||

mahāciṃtāmaṇidhara(!) sarvaratnotamo(!) vibhūḥ(!) 11 ||

mahākalpataru(!) sphito(!) mahābhadraghaṭottamaḥ ||

sarvasatvārthakṛt kartā hitaiṣī satvavatsalaḥ || 12 ||

śubhāśubhajña(!) kālajñaḥ samayajñaḥ samayī vibhuḥ ||

satvendriyajño balajño vimuktitrayakovidaḥ || 13 ||

guṇī guṇajña(!) dha(r)mmajñaḥ praśasto maṅgalodayaḥ ||

sarvamaṅgalamā(ṅ)galya(!) kīrti(!) lakṣmī(!) yaśaḥ śubhaḥ || 14 ||

mahotsavo maheśvāso mahānando mahāratiḥ ||

satkāra(!) satkṛti(!) bhūtiḥ pramodaḥ śrī(!) yaśaspatiḥ || 15 ||

varaṇyo(!) varadaḥ śreṣṭhaḥ śaraṇya(!) śaraṇottamaḥ ||

mahābhayāri(!) pravaro niḥśeṣabhayanāśanaḥ || 16 ||

śikhi(!) śikhaṇḍī jaṭilo jaṭī maundī kirīṭimān ||

paṃcananaḥ pañcaḥ(!)śikhaḥ pañcacārahaśekharaḥ || 17 ||

mahāvratadharo maunī(!) brahmacārī vratottamaḥ ||

mahātapā(!) taponiṣṭho snātako gauttamo graṇī(!) || 18 ||

brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān ||

muktir mokṣo vimokṣā(ṅgo) vimukti(!) śāntatā śivaḥ || 19 ||

nirvāṇa(!) nirvṛti(!) śā(ṃ)ti(!) śr(e)yo niryāṇam antakaḥ ||

sukhaduḥkhāntakṛn niṣṭhā vairāgyam upadhikṣayaḥ || 20 ||

akṣayo ’nupamo vyakto nirābhāso niraṃjanaḥ ||

niskala(!) sarvago vyāpi(!) sukṣma(!) bījam anāśravaḥ(!) || 21 ||

arajo virajo vimalo vāntadoṣā(!) nirāmayaḥ ||

suprabudo(!) vibudātmā(!) sarvajñaḥ || sarvavit paraḥ || 22 ||

vijñānadharmmatātīto jñānam advayarūpadhṛk ||

nirvikalpo nirābhoga(!) tryadhvasaṃbuddhakāya(!)kṛt || 23 ||

anādinidhano buddha ādibuddhaniranvayaḥ ||

jñānaikacakṣur amalo jñānamūrtis tathāgataḥ || 24 ||

vāgīśvaro mahāvādī vādirād vādipuṅgavaḥ ||

vadatām varo varīṣṭho vādisiṃho ’parājitaḥ || 25 || (exp. 70b3–72a8)


End

viśvamāyādharo rājā buddhavidyādharo mahān ||

vajratīkṣṇo mahākhaḍgo viśuddha(!) paramākṣaraḥ || 35 ||

duḥkhakṣedamahāyāna(!) vajradharmmamahāyudha(!) ||

jinajig vajagābhīryya(!) vajrabuddhi(!) yathārthavit || 36 ||

sarvapārami[[tā]]pūri(!) sarvabhūmivibhūṣaṇa(!) ||

viśuddhadhrammanairātmya(!) saṃmyak(!)jñānenduhṛtprabha(!) || 37 ||

māyāṃjāla(!)mahodyoga(!) sarvataṃtrādhipa(!) paraḥ ||

aśekha(!)vajraparyyaṃko niśeṣa(!)jñānakāyadhṛk || 38 ||

samantabhadra(!) sumati(!) kṣitigarbha(!) nagadhṛti ||

sarvabuddhamahāgarbho viśvanirvāṇacakradhṛk || 39 ||

sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvadhṛk ||

a(nu)tpādadharmmaviśvārthaḥ (!) sarvadharmmasvabhāvadhṛk || 40 ||

ekakṣaṇamahāprājña(!) sarvadharmmāvabodhadhṛk ||

sarvadharmmābhisamayo bhū‥‥‥ nir agradhīḥ 41 |

stimitaḥ suprasaṃnātmā saṃmyak(!)saṃ‥‥‥‥dhṛk ||

pratyakṣa(!) sarvabuddhānāṃ jñānā(r)ciḥ suprabhāśvaraḥ(!) 42 ||

‥‥‥‥‥‥‥‥‥gāthā dvācatvāriṃśat || 42 || (exp. 73a2–73b4)

Microfilm Details

Reel No. E 1089-3

Date of Filming 21-02-1980

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 24-04-2012