E 1089-3(8) Adhyeṣaṇāgāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1089/3
Title: {{{title}}}
Dimensions: 11.2 x 10.1 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List


Reel No. E 1089-3

Title Adhyeṣaṇāgāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.2 x 10.1 cm

Folios 3

Lines per Folio 12

Owner / Deliverer P. B. Kamsakar (Kathmandu)

Accession No. E 22013

Manuscript Features

Visarga is frequently missing.

Excerpts

oṃ namo mañjunāthāya ||    ||

atha vajradhara(!) śrīman ‥‥‥damakaḥ paraḥ ||

trailokyavijayi(!) vīro guhya[[rā]](ṭ kulīśeśvaraḥ) 1

vibuddhapuṇḍarīkākṣaḥ protphu(lla)kamalānanaḥ

‥‥layaṃ vajravīrā(!) svakareṇa muhur muhuḥ || 2 ||

bhṛkuṭītara.‥(pra)mukhair anate(!) vajrapāṇebhiḥ(!) ||

durdātadamakai(!) vīraiḥ vīrabī‥tasa(!)rūpibhi(ḥ) || 3 ||

ullālayadbhiḥ svakaraiḥ pras(phula)vajrakoṭibhiḥ ||

prajñopāyamahākaruṇājaga(ya)rthakarai(!) paraḥ || 4 ||

hṛṣṭatuṣāśayai(!) muyitai(!) kroḍhavigraharūp(ī)bhiḥ(!)

buddhakṛtyakarair nāthai(!) sārddha(!) praṇatavigrahai(ḥ) || 5 ||

praṇa(mya) nātha(!) saṃbuddhaṃ bhagavantaṃ tathāgatam ||

kṛtāñjalipu(ṭo bhūtvā) idam āha sthito ’grataḥ || 6 ||

maddhitāya mamārthāya anu(kam)pāya me vibho ||

māyāṃjālābhisaṃbodhi(!) yathā lābhi(!) bhavāmy ahaṃ || 7 ||

ajñānapaṅkamagnānāṃ kleśavyākulacetasām

hitāyaṃ(!) sarvasattvānāṃm(!) anuttaraphalāptaye || 8 ||

(prakā)śaṃtu(!) saṃbuddho bhavagā(n ś)āstā jagadguruḥ ||

mahā(samaya)‥‥‥ indriyāśayavit paraḥ || 9 ||

bhagavān jñā(nakā)‥‥ (ma)hoṣṇīṣasya gīṣyate(!) ||

mañjuśrījñāna(sattvasya) ‥‥‥‥ svayaṃbhuva(ḥ) || 10 ||

(gambhīrārthām) udā‥‥‥‥‥m asamā(!) śivā(!) ||

ādimadhyāntakalyāṇī(ṃ) nāma(saṃ)gītim uttamāṃ || 11 ||

yātītai(!) bhāṣitā buddhair bhāṣi(ṣyante) hy anāgatāḥ ||

pratyutpannāś ca saṃbuddhā ye bhāṣante punaḥ punaḥ || 12 ||

māyājāle mahātaṃtre yā cāsmin saṃpragīyate ||

mahāvajradhara(!) hṛṣṭair ameyair mantradhāribhiḥ || 13 ||

ahaṃ cainā(!) dhārayiṣyāmi niryyāṇaṃ ca dṛ‥śayaḥ (!)||

yathā bhavāmy ahaṃ nātha sarvsaṃbuddhaguhyadhṛk || 14 ||

‥kāśayiṣya(!) satvānāṃ yathāśayabhiśeṣataḥ(!) ||

aśeṣakleśanāśāya aśeṣājñānahānaye || 15 ||

evaṃm(!) adhyeṣya guhyendro vajrapāṇis tathāgataḥ ||

kṛtāñjalipaṭo(!) bhūtvā prahvakāyasthi(to grta)(!) (|| 16 ||)

adhyeśaṇājñānagāthā ṣoḍaśaḥ(!)|| 16 || (exp. 65a3–66a8)


Microfilm Details

Reel No. E 1089-3

Date of Filming 21-02-1980

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 12-03-2012