E 1089 3(9) Prativacanagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1089/3
Title: {{{title}}}
Dimensions: 11.2 x 10.1 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks: the title is missing in the Preliminary Title List


Reel No. E 1089-3

Title Prativacanagāthā

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.2 x 10.1 cm

Folios 2

Lines per Folio 12

Owner / Deliverer P. B. Kamsakar (Kathmandu)

Accession No. E 22013

Manuscript Features

Visarga and anusvāra are frequently missing.

Excerpts

atha śākyamuṇir bhagavān saṃbuddho dvipadottamaḥ ||

nirṇamayyāyatā(!) sphītā(ṃ) svajih(v)ā svamukhāc chubhā(ṃ) || 1 ||

smitaṃ saṃdarśya lokānāṃ apāya‥yaśodhanaṃ ||

trilokyābhāsakaraṇa(!) caturmārāriśāśana(ḥ)(!) || 2 ||

trilokam āpūrayantyā braṃhma(!) madhurayā girā ||

pratyabhāṣa(ta) guhyendra(!) vajrapāṇi(!) mahābalaḥ || 3 ||

sādhu vajradhara(!) śrīmān sādhu te vajrapāṇaye ||

ya(!) tvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ || 4 ||

mahārthā(!) nāmasaṃgīti(!) pavitrām aghanāśinī(!) |

mañjuśrījñānākā[[ya]]sya matta(!) śrota(!) samudyataḥ || 5 ||

tat sādhu deśayāmy eṣa ahan te guhyakādhipaḥ ||

śṛṇu tvam ekāgramenā(!) tat sādhu bhagavān(!) itiḥ(!) || 6 ||

prativacanagāthā(!) ṣaṭ || || (exp. 66a8‒66b6)

Microfilm Details

Reel No. E 1089-3

Date of Filming 21-02-1980

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 13-03-2012