E 1170-12 Ūṣmabheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1170/12
Title: Ūṣmabheda
Dimensions: 30.5 x 4.3 cm x 3 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:

Reel No. E 1170/12

Inventory No. 80243

Title Ūṣmabheda

Remarks

Author Puruṣottamadeva

Subject Kośa

Language Sanskrit

Text Features lexicographic work concerned with the orthography (and consequently correct pronunciation) of words containing the sibilants (ūṣman) śa, ṣa and sa.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 30.5 x 4.3 cm

Binding Hole 1, rectangular, left of centre

Folios 3

Lines per Folio 5

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit Madan Mishra

Manuscript Features

The folios are partly blackened, which renders parts of the writing illegible, especially so on fol. 3v.

Excerpts

Beginning

❖ śreyaḥśarmmaniśātaśātaśakaṭaṃ śauṭīryaśocir(yyaśaḥ)
⁅ślakṣṇaślī⁆padaśuddhaśodhanabhṛśaṃ śūnyaṃ śaraṇyaṃ śivaṃ |
śṛṅgaṃ darśanaśātanaṃ śubhaśataṃ kiṃśāruśūrppāṅśukaṃ
kaścit śrotrakaśeruśekharaśiraḥśephālaśephaśrutaṃ ○ ||
(śra)vaṇam aśanaśūlaṃ śuk(ta)śālūkaśākaṃ
niśitapiśitaśalyaṃ śūkaśa(kṣo)paśalyaṃ |
kuśalakuliśaśubhraṃ śvabhrakaśmīraśilpaṃ
śabalaśamanaśīlaṃ kaśmalaṃ ○ (śṛṃkha)lañ ca ||
(ī)śākāśaśarīrāṇi śumbhaśoṇitaśaṃkulaṃ
aniśaṃ vahiśo (!) śīraṃ ślāghyaṃ śīghram anekaśaḥ ||
śaṃbūkāṅkuśaśambaśambaraśaṭhaśreṣṭhāś ca viśveśva○ra-
(śyāmākaśvayuthāślathāśaṇa<ref>Or: °śani°</ref>śanaiḥ)śāraṅgaśobhāñjanāḥ |
śṛṅgāraśramaśīrṇṇaśīkaraśaraśyālapraveśāśrama-
krośakleśaśṛgālaleśalaśunapraśnāśaśītāṃśavaḥ ||
śuklaśakraśaṇaśāṇaśāṭakā dandaśūkaśukaśaṃkhaśaṅkavaḥ |
daṃśavaṃśamaśakeśapāśakāḥ śādaśādvalapalāśaśālayaḥ ||
śakuniśakuntipiśācapiśaṅgāḥ śapathaniśīthakṛśānukiśorāḥ
śitiśavakāśyapakarkkaśaśoṇāḥ śabaraśarārijalāśayapāśāḥ ||
śailaśā(pha)śaraśīravimiśrāḥ śrāntadeśadaśanā(dṛ)śanā ca |
aśma○śāvaśarabhāḥ śuciśīdhuśrāvaṇāśvinavināśaviśākhāḥ ||
āśayānuśayaraśmiśālmaliśvetaśauṇḍadaśaśūdraśidravaḥ |
śākyaviṃśatiniveśakeśavāḥ ○ śambhuśu(mbhapaśupā)rśvaśatravaḥ ||
(fol. 1r1–v3)

Extracts

tālavyānantaraṃ dantyaiḥ kiyantaḥ kathitā ime |
āśvāsaṃ śāsanaṃ (śastraṃ śāstraṃ) śāstā tathaiva ca || śa ||
(fol. 2r3–4)
tālavyāntaś ca sīṣpāśo<ref>For gīṣpāśo</ref> (!) dhūṣpāśo vṛṣadaṃṣakaḥ<ref>For vṛṣadaṃśakaḥ</ref> (!) |
dantādiś ca suṣuptakaḥ suṣamā parṣapas<ref>For sarṣapas</ref> (!) tathā || ṣa ||
(fol. 2v3–4)

End

lāsya(ṃ) sakthisitavikasitākasmi○smikaṃ (!) sattrasūtraṃ
snehaḥ sa(hya)ḥ sakalasalilaṃ lhaka<ref>Probably for silhaka°</ref>(!)srakkusūlaṃ ||
yāsaṃ sūkṣmaṃ masṛṇam asa(kṛ)<ref>Probably for asakṛt</ref>si(ktha)sindūrasārdraṃ<ref>For sāndra°</ref> (!)
sadmasvairaṃ kisalayarasaḥ (k)īkasāsyaprasūnaṃ ||
sṛ(kva)sadyasamasīmavasantadhva(ṃ)sahaṃsamasikasa<ref>For °kaṃsa°, which is required for the sake of the metre (Svāgatā)</ref>samīrāḥ
bhasmamāsakusumāsanasaudhaṃ | sevyasavyavasanavyasanāni ||
siṃ(fol.3r1)dhuvāra<ref>For sinduvāra°</ref>(!)sahadevasundarasyālasāla<ref>Probably for °sālaka° or the like which fits the metre (Rathoddhatā)</ref>(!)masūrasūrayaṃ (!) |
dasyurāsvabha<ref>For °rāsabha°</ref>(!)samūhasaṅgamā(ḥ) | sānusūnusitasīrasāyakāḥ |
trasarasa<ref>Cf. B 14/4a: °sarama°</ref>(!)sū(yā)ghasmaraḥ sārame⟪kha〉〉[[ya]]ḥ
parisarakṛkalāsasvedasālūrasarppaḥ (!) |
saridapasadasūtā vāsvaro<ref>For vāsaro</ref> (!) vesavāra-
sva○rasaka<ref>Probably for °sakala°</ref>nivāsasyandanājasraghasrāḥ ||
asuvasusutasindhusvādasauriprasārāḥ ||
sapadisamayasomāḥ saktusetuprasādāḥ |
divasasacivasūcisnāyukāsāra○sāraṃ |
(stana)panasasamānasvapta<ref>For °svapna°, which is required for the sake of the metre (Mālinī)</ref>(!)saṃgabhrakuṃsāḥ ||
amāvāsyānāsāsamidavasarāsipratisara-
prasannavyāsaṅgaṃ prasavavasudhāsārathisudhāḥ |
sadānyāsasvā(rtha)sruga○sṛga(va)sannavyavasitaḥ (!) |
sa(ṭū)sūro vyāsaḥ savi<ref>For savitṛ°</ref>(!)sikatākesarasabhāḥ ||
sṛṇisaraṇisaraṇḍasraṣṭasītāsiseka-
svarusaraṭasamudrasvāmikailāsalās⟪e〉〉aḥ (!) |
masuramasarasūryyasmerahāsāvabhāsa-
smarasarama<ref>Probably for °samara°</ref>vilāsonāsa<ref>For °vilāsollāsa°</ref>(!)sīmantasantaḥ ||
utsṛṣṭavāso apsarasaś cikitsā vidi(fol. 3v1)…<ref>The writing on fol. 3v has almost entirely blackened</ref>
(fol. 2v4–3r5)

Microfilm Details

Reel No. E 1170/12

Date of Filming 01-03-1981

Exposures 8

Used Copy Berlin

Type of Film negative

Remarks The folios have been microfilmed in reversed order.

Catalogued by OH

Date 17-10-2006


<references/>