E 1170-3 Rāmahṛdaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1170/3
Title: Rāmahṛdaya
Dimensions: 22.3 x 8.8 cm x 8 folios
Material: paper
Condition: incomplete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1170-3

Inventory No. A 1179 - 3

Title Rāmahṛdaya (in Umāmaheśvarasaṃvāda, in Adhyātmarāmāyaṇa)

Remarks

Author

Subject Stotra, Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete (1st folio is missing)

Size 22.3 x 8.8 cm

Binding Hole(s) no binding holes

Folios 8

Lines per Folio 5

Foliation in the verso of each folio. Upper left hand margin: Rā○ Hṛ and folio nr. below; Bottom right hand margin: || rāmaḥ || and below ||-folio nr.-||.


Place of Deposit Madan Mishra

Accession No. E 23459

Manuscript Features

the catalogue card notes: "One side of the folio has been smeared with Haritala".

Excerpts

Beginning

...tmikasaṃjñitaṃ śubhaṃ |
rāmāyaṇaṃ sarvapurāṇasaṃmataṃ nirdhūtapāpā harim eva yāṃti te || 3 ||

adhyātmarāmāyaṇam eva nityaṃ paṭhed yadīcched bhavabaṃdhamuktiṃ ||
gavāṃ sahasrāyutakoṭidānāt phalaṃ labhed yaḥ śṛṇuyāt sa nityam || 4 ||

purārigirisaṃbhūtā śrīrāmārṇavasaṃgatā ||
adhyātmarāmagaṃgeyaṃ punāti bhuvanatrayaṃ || 5 ||

kailāsāgre kadācid raviśatavimale maṃdire ratnapīṭhe

saṃviṣṭaṃ dhyānaniṣṭhaṃ trinayanam abhayaṃ sevitaṃ siddhasaṃghaiḥ ||

devī vāmāṃkasaṃsthā girivaratanayā pārvatī bhaktinamrā

prāhedaṃ devam īśaṃ sakalamalaharaṃ vākyam ānaṃdakaṃdaṃ || 6 ||

[[pārvaty uvāca]]<ref>Added in the upper margin</ref>
vamo(!) [']stu te deva jagannivāsa sarvātmadṛk tvaṃ parameśvaro [']si ||
pṛcchāmi tatvam puruṣottamasya sanātanaṃ tvaṃ ca sanātano [']si || 7 ||

gopyaṃ yad atyantam anayavācyaṃ vadaṃti bhakteṣu māhā(!)nubhāvāḥ ||
tad apy aho [']haṃ tava deva bhaktā priyo [']si me tvaṃ vada yat tu pṛṣṭaṃ || 8 ||

jñānaṃ savijñānam athānubhaktir(!) vairāgyayuktaṃ ca mitaṃ vibhāsvat ||
<<jo>>jānāmy ahaṃ yoṣid api tvaduktaṃ yayāṃthā(!)<ref>corr. to yathā tathā (?)</ref> brūhi taraṃti yena || 9 ||

pṛcchāmi cānyac ca paraṃ rahasyaṃ tad eva cāgre vada vārijākṣa ||
śrīrāmacaṃdre [']khilatatvasāre bhaktir dṛḍhā nau(!) bhavati prasiddhā || 10 ||

bhaktiḥ prasiddhā bhavamokṣanāya nānyat tataḥ sādhanam asti kiṃcit ||
tathāpi hṛtsaṃśayabaṃdhanaṃ me vibhettum arhasy amaloktibhis tvaṃ || 11 ||

vadaṃti rāmaṃ param ekam ādyaṃ nirastamāyāguṇasaṃpravāhaṃ ||
bhajaṃti cāharniśam apramattāḥ paraṃ padaṃ yāṃti tathaiva siddhāḥ || 12 ||

vadaṃti kecit paramo [']pi rāmaḥ svāvidyamā(!) saṃvṛtam ātmasaṃjñaṃ ||
jānāti nātmanam ataḥ pareṇa saṃbodhito vedaparātmatattvāṃ(!) || 13 || (2r1-3v2)


<references/>

End

idaṃ rasyaṃ hṛdayaṃ mamātmano mayaiva sākṣāt kathitaṃ tavānagha |<ref> pāda A is unmertrical.</ref>
madbhaktihīnāya śaṭhāya na tvayā dātavyaṃ aiṃdrād api rājyato [']dhikaṃ || 52 ||

śrīmāhā(!)deva uvāca ||
etat te [']bhihitaṃ devi śrīrāmahṛdayaṃ mayā ||
atiguhyatamaṃ hṛdyaṃ pavitraṃ pāpaśodhanaṃ || 53 ||

sākṣād rāmeṇa kathitaṃ sarvavedāṃtasaṃgrahaṃ ||
yaḥ paṭhet satataṃ bhaktyā sa mukto nātra saṃśayaḥ || 54 ||

brahmahatyādipāpāni bahujanmārjitāny api ||
naśyateva(!) na saṃdeho rāmasya vacanaṃ yathā || 55 ||

jātibhraṣṭo [']tipāpī paradhanaparadāreṣu nityodyato vā

steyī brahmaghnamātāpitṛvadhanirato yogivṛṃdāpakārī |

yaḥ saṃpūjyābhirāmaṃ paṭhati ca hṛdayaṃ rāmacaṃdrasya bhaktyā

yogīndrair apy alabhyaṃ padam iha labhate sarvadevaiḥ sa pūjyaḥ || 56 || (9r1-9v4)

<references/>

Colophon

iti śrī adhyātmarāmāyaṇe umāmaheśvarasaṃvā[[de]]<ref>Added in the lower margin</ref> rāmahṛdayaḥ || śubham || ❁ || || (9v4-5)

<references/>


Microfilm Details

Reel No. E 1170 - 3

Date of Filming 27.2.81

Exposures 11

Used Copy Berlin

Type of Film negative

Catalogued by AK

Date 19:39, 21 June 2012 (CEST)

Bibliography