E 1170-8 (1) Kirātapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1170/8
Title: Kirātapañjikā
Dimensions: 30.1 x 5.2 cm x 5 folios
Material: palm-leaf
Condition: damaged, incomplete
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Inventory No. E 1170 - 8 (1) part of E 1170-8 Kirātapañjikā

Title Kirātapañjikā

Remarks commentary on Bhāravi's Kirātārjunīya

Author Suvarṇarekha

Subject Kāvya (commentary)

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State incomplete

Size 30,1 x 5,2 cm<ref>The size of the MS given in the title card of this microfilm is 24x53 cm and can't be right. The current size (30,1 x 5,2) is taken from the title card to the microfilm G 108-13, of which the current microfilm (E 1170-8) is a later retake .</ref>

Binding Hole(s) one, slightly to the left from the centre

Folios 5

Lines per Folio 7-8

Foliation in the verso: figure numerals in the left hand and letter numerals in the right hand margin

Place of Deposit Madan Mishra

Accession No. E 23404<ref>Acc. to the title card of G 108-13 (of which the current microfilm is a later retake), Place of Deposit and Accession No. are indicated as Rojopadhyaya and 2432 respectively.</ref>

<references/>

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya |

durboddha+vivaraṇāni kirātakāvye nānārthabhāṃji vidadhādi(!) suvarṇṇarekhaḥ |
tad bhāvatatvam avagamya viśarmayayantaḥ(!) santaḥ subhāṣitadhanā manasā vahaṃtu || ○ ||

śriya ityādi |
śriya iti trivargasaṃpadaḥ | prajā(!) catu(r)varṇṇāśramāḥ | kuravo janapadāḥ | teṣām adhipasya pālinīm iti palyate(!) 'anayeti karaṇe lyuṭ | varṇṇaliṅgīti varṇṇaśabdād brahmacāriṇy abhidheye(!) iniḥ | varṇṇī brahmacarī taṃ liṅgayatuṃ śamayituṃ sīlam asyeti tācchīliko ni(!)pratyayaḥ | varṇī aham iti ātmānaṅ gamayati pratipādayatīti yāvat (sa) varṇino liṅgam asyāstīti prasiddham etat | athavā | varṇṇīva liṅgāni ca tīti(!) karttur upamānādevrate(?)<ref> Cf. Aṣṭādhyāyī 3,2.79: kartary upamāne ||</ref> iti ṅiniḥ | vidito khyātaḥ | yathoktaṃ nāvitaḥ(!) praviśed iti | viśeṣataḥ śakrabhayasuguptasya yudhiṣṭhirasya [s]āpurveṇa saha kenāpi saṃyo [']stīti viditaḥ praveśam arhati | athavā | vedanavida++jñānaṃ | viditaṃ yasya sa tathā | athavā | ditaṃ khaṇḍitaṃ vigataṃ ditam asyeti vidito vidito vikhaṇḍitaḥ | dvaitavana iti dvaitavanābhidhāne | athavā cara(!) samāyayau | avane viṣṇuvane | viṣṇunā kila tatra tapas taptaṃ pureti purānaṃ(!) | dvaitaṃ saṃdigdhaṃ vanam āvāsaḥ | vanaśabdenāvāso 'ty ucyate | yathoktaṃ saṃsāra(!) varttate virkramādityena(!) | kānane salile gehe nivāse vanam i<<mi>>ṣyataḥ(!) | saṃdi(gdh)āvāse | purā ca samayaḥ kṛtaḥ yady aso jñāyate tad aparādhi | dvādaśa varṣāṇi ++++ iti || ○ || (1v1-2r1)

<references/>

End

tad āsv(!)iti ||<ref>Kirāta 1.26</ref>
tat tasmāt | āśu vi|dhīyatām(!) uttaram śīghraṃ (!)anaṃtaraṃ pratividhānaṃ niyuktam ity arthaḥ | yad vidheyaṃ pratividhānaṃ tad vidhīyatāṃ | tvayi jihmam aśobhanaṃ kartum udyate | udyamaparo [']sau yāvat tavocchedanaṃ karoti | tāvad [']sau | ācchidyatām ity abhiprāyaḥ | vicinvatāṃ sa grahītāṃ (?!) || ○ ||

itīti ||
kṛṣṇā oṣadhī(!) | tathā ca śāsva[[ta]]koṣa(!) |
varṇṇe kṛṣṇa(!) kṛṣṇaṃ vidyuḥ kṛṣṇāṃ pippalīṃ oṣadhīṃ api |
kṛṣṇākhyāḥ śrastra(!)kavyāsadhanaṃjayanārdanā <ref>*pāda B is hypermetrical.

  • This verse is found in the vulgate edition of Śāsvatakośa by Narayan Nathaji Kulkarni under nr. 28. Instead of oṣadhī it gives draupadī (the meaning, which is, in fact, expected in the verse): varṇaḥ kṛṣṇo viduḥ kṛṣṇāṃ pippalīṃ draupadīma api | kṛṣṇākhyāḥ śastrakavyāsadhanaṃjayajanārdhanāḥ ||</ref> iti || ○ ||

niśamyeti ||
siddhiṃ saṃpadaṃ | apākṛtīr apakaraṇāni | tatastyās(!) yebhyaḥ śakāsād(!) avāptā(!) keśākarṣaṇādyīḥ(!) | viniyaṃtuṃ vyapohituṃ manyur amarṣaḥ | vyāsāyo(!) niścayaḥ pauruṣatā tayor dīpanīḥ || ○ ||

bhavādṛśeṣv iti ||
bhavāni dṛśyaṃte ye te bhāvādṛśā(!) yuṣmadvidhāḥ | pramadājanoditaṃ pramadājano yogyaṃ | uditaṃ uktaṃ vā | durādhayo duṣṭamanaḥ | pīḍāḥ | nirastanārīsayatvāt(!) | nārīnāṃ samayo anuttaravāditādayaḥ | yathāha marśśanāgaḥ(?!) | (5v2-8)

<references/>

Colophon

s. E 1170-8 (2) Kirātapañjikā

Microfilm Details

Reel No. E 1170-8

Date of Filming 1.3.81

Exposures 6

Used Copy Berlin

Type of Film negatibe

Remarks

Catalogued by AK

Date 19:37, 3 May 2012 (CEST)

Bibliography