E 1200-8 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1200/8
Title: Laṅkāvatārasūtra
Dimensions: 43.3 x 9.8 cm x 133 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 818
Acc No.:
Remarks:


Reel No. E 1200-8

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.3 x 9.8cm

Folios 133

Lines per Folio 7

Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso

Date of Copying Thursday, 22 May 1698

Place of Deposit Prema B. Kamsākāra

Accession No.

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvabuddhabodhisatvānāṃ ||

śāstrāpi yatra na guṇī guṇarāśiro(!) nye

nānya ity eva (!) dhṛto na ca tadvapākhyās(!)

tasya svabhāvaparikalpam alpamalāpanetu(!)

laṃkāvatāragahanasya hi kā stutiḥ syāt

tatvāvatāravidhinopayayur na yasva(!)

brahmodayo(!) pi vibudhā rātim(!) arthanīte(!) |

laṃkāvatāranayam alpamatir naras taṃ

jñātuṃ hi kaḥ sakalavimvasite(!) samarthaḥ ||

(fol. 1v1‒2)


End

bhūmipraveśāl labhate abhijñā vasitāni ca |

jñānaṃ māyopaṃma(!) kāyam abhiṣekaṃ saugattī

nivarttate || yadā cittaṃ vikasāṃ(!) paśyato jagat ||

muditā(!) ca bhūmi(!) labhate bhūmayo vu(!) bhūmi ca ||

āśrayeṇa nivṛttena viśvarūpo maṇir yathā

karomi satvakṛtyā nipratibimba(!) yathā jale |

sadasatpakṣanirmuktam ubhayaṃ nobhayema ca ||

pratyekaśrāvakīyābhyāṃ niskrāntaṃ saptamī bhavet |

pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitaṃ ||

bāhyatīrthyavinirmuktaṃ mahāyāṃ(!) vinirdiśet |

parāvṛtti(!) vikalpasya cyutināsavivarjitaṃ

sasaromamaṇiprakhyaṃ muktānāṃ deśayen nayaṃ |

yathā hi grantha(!) granthair na yuktyā yuktis tathā yadi ||

ato yuktir anyathā tu na kalpayet ||

cakṣu(!) karmmañ(!) ca tṛṣṇā ca avidyā yogisas(!) tathā |

cakṣurūpeṇa manaś cāpi āvilasya manas tatheti ||

idam avocad bhagavān nāttamanā(!) bodhisatvā sā ca sarvvavatī parṣat

sadevamonuṣāsūra(!)garuḍagandharvvaś ca loko bhagavato bhāṣitam abhyanaṃdann iti ||

(fol. 133r6–133v4)


Colophon

iti āryyaśrīlaṃkāvatāraṃ nāma mahāyānasūtraṃ saṃgāthakaṃ(!) samāptam iti ||    ||

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgato || hy avadat

teṣāṃ ca nirodha evaṃ vādī mahāśramaṇa(!) ||    ||

deyaṃ dharmo yaṃ puvaramahāyānayāyī paramo yāśakava‥cāryyaśrītrayamuni ‥‥‥ ya dharī padmadharī madhyamabhrātāśrījayacandra tasya bhāryyā manodharī ratnadharī kanīṣṭa(!)bhrātā śrījayadharmmaputraśrījayadharmmamuni śrījayadharmmacandra śrījñānacandra pramukhānāṃ mupha ‥ śrenedaṃ pustakaṃ likhitaṃm(!) iti || samvat 818 vaiśāṣa(!)śukla | trayodasī kuhnu (pravir ṇṇa) likhatathaṃ mukundarāja śrījayamunijunadayakājuroṃ || śubham astu ||    ||

(fol. 133v4–7)

Microfilm Details

Reel No. E 1200/8

Date of Filming 15-04-1981

Exposures 138

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 01-11-2010