E 1212-18 Bhavānīmānasīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1212/18
Title: Bhavānīmānasīpūjā
Dimensions: 23 x 8.7 cm x 16 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 1212/18

Inventory No. 10853

Title Bhavānῑmānasῑpūjā

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanaskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.7 cm

Binding Hole(s)

Folios 16

Lines per Page 5

Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. E 24355

Manuscript Features

Some exposures are appeared blank

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

devīmānasīpūjā ||


u.ṣasi māgadhamaṃgalagāyanair

jhaṭitai jāgṛhi jāgṛhi jāgṛhi ||

pratikṛpārddhaka.ṭākṣanirīkṣaṇair

jagadida.m jagada.mba sukhīkuru || 1 ||


(kanakamayavitarddi)śobhamaanaṃ

Diśi diśi pūrṇasuvarṇakuṃbhayuktaṃ ||

maṇimayamaṃḍapamadhyame hi mātar

mayi kṛpayā hi samarccanaṃ grahītuṃ || 2 || (fol. 1v1–5)


«End»


pūjām imāṃ paṭhet prātaḥ pūjāṃ kartum anīśvaraḥ ||

pūjāphalam avāpnoti vāṃchitārthaṃ ca viṃdati || 71 ||

pratyahaṃ bhaktisaṃyukto ya.h pūjanam idaṃ paṭhet ||

vāgvādinyāḥ prasādena vatsarāt sa kavir bhavet || 72 || (fol. 16r2–4)


«Colophon»

iti śrīśaṃkarācāryaviracitaṃ bhavānīmānasīpūjā samāpta(!) śubham || yadakṣara(!) pada(!) bhraṣṭaṃ mātrāhīnaṃ tu yo bhavet ||

tat sarvaṃ kṣamyatāṃ devi prasīda parameśvari ||

yādṛśaṃ pustakaṃ dṛṣṭaṃ yā(!)dṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ ||

tailād rakṣej jalād rakṣed rakṣecchithilabandhanāt ||

mūrkhahaste na dātavyam evaṃ vadati pustakaṃ || || || || (fol. 16r5–16v4)

Microfilm Details

Reel No. E 12121/18

Date of Filming 13-05-1981

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 16-11-2012

Bibliography