E 1212-42 Gajendramokṣa(ṇa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1212/42
Title: Gajendramokṣa(ṇa)
Dimensions: 21.5 x 9.8 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1212/42

Inventory No. 7915

Title Gajendramokṣaṇa

Remarks extracted from the Bhāgavatapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.8 cm

Binding Hole(s)

Folios 14

Lines per Page 6

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. E 24371

Manuscript Features

Folios are in disorder.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ ||

harir ity āhṛto yena gajeṃdro mocito grahāt || 1 ||


rājovāca ||


vādarāyaṇa etat te śrotum icchāmahe vayam ||

harir yathā gajapatiṃ grāhagrastam amūmucat || 2 ||


tatkathā sumahat puṇyaṃ dhanyaṃ svastyayanaṃ śubham ||

yatra yatrottamaśloko bhagavān gīyate hariḥ || 3 || (fol. 1v1–5)


«End»


utthāyāpararātryaṃte prayatāḥ susamāhitāḥ ||

smaraṃti mama rūpāṇi mucyaṃte hy enaso khilāt || 24 ||


ye māṃ stuvaṃty anenāṃga pratibuddhvā niśātyaye ||

teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matiṃ || 25 ||


śrīśuka uvāca ||


ity ādiśya hṛṣīkeśaḥ pradhmāya jalajottamam

harṣayan vibudhānīkam āruroha khagādhipam || 26 || (fol. 13v5–14r3)


«Colophon»

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajendropākhyāne gajendramokṣaṇam nāma caturthoʼdhyāyaḥ samāptaḥ || 4 || śubham astu sarvadā || ❁ || ❁ || (fol. 14r3–5)

Microfilm Details

Reel No.E 1212/42

Date of Filming 20-05-1981

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 29-11-2012

Bibliography