E 1212-43 Āpaduddhārabhairavastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1212/43
Title: Āpaduddhārabhairavastotra
Dimensions: 24.5 x 10.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1212/43

Inventory No. 7667

Title Āpaduddhārabhairavastotra

Remarks The text is extracted from the Rudrayāmala.

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.6 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ā. u and in the lower right-hand margin rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. E 24380

Manuscript Features

Excerpts

«Beginning»


Śrīgaṇeśāya namaḥ || ||

merupṛṣṭhe samāsīnaṃ deva deva jagdguruṃ ||

śaṃkaraṃ paripapraccha pārvatī parameśvaraṃ || 1 ||

pārvaty uvāca ||

bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||

āpaduddhāraṇaṃ maṃtraṃ sarvasiddhipradaṃ nṛṇāṃ || 2 ||

sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāṃchitaṃ mayā

viśeṣatas tu rājñāṃ vai śāṃtipuṣṭiprasādhanaṃ

aṃganyāsakaranyāsadehanyāsasamanvitaṃ ||

vaktum arhasi deveśa mama harṣavivardhanaṃ || 4 ||

śaṃkara uvāca ||

śṛṇu devi mahāmaṃtram āpaduddhārahetukaṃ ||

sarvaduḥkhapraśamanaṃ sarvaśatrunivāraṇaṃ || 5 || (fol. 1v1–5)


«End»


sukulīnāya śāṃtāya ṛjave daṃbhavarjitaṃ ||

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradaṃ || 72 ||

iti śrutvā tato devi(!) nāmāṣṭaśatam uttamaṃ ||

saṃtoṣaparamaṃ prāpya bhairavasya prasādataḥ || 73 ||

bhairavasya prasaṃnābhūt sarvalokamaheśvaraḥ || (fol. 5r7–10)


«Colophon»

iti śrīrudrayāmale viśvasāroddhāra āpaduddhāraṇa(nāma)bhairavastotraṃ saṃpūrṇam || (fol. 5r10)

Microfilm Details

Reel No. E 1212/43

Date of Filming 20-05-1981

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 03-12-2012

Bibliography