E 1308-4 Laṅkāvatārasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1308/4
Title: Laṅkāvatārasūtra
Dimensions: 30 x 8.3 cm x 201 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:


Reel No. E 1308-4

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 8.3cm

Folios 201

Lines per Folio 6

Foliation figures in the middle right-hand

Place of Deposit

Accession No.

Manuscript Features

Excerpts

Beginning

❖oṃ namaḥ sarvajñāya ||    ||

samāptā vasuvikrāntavikramiparipṛcchā prajñāpāramitā nirddeśaḥ sarvasatvasantoṣaṇād bodhisatvapiṭakāt ||

nairātmyaṃ yatra dharmāṇāṃ dharmarājena deśitaṃ ||

laṃkāvatāran tat sūtram iha yatnena likhyate ||    ||

evaṃ mayā srutam ekasmin samaye bhagavān laṃkāpure samudramalayameruśikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṃghena sārddham mahatā ca bodhisatvagaṇena nānābuddhakṣetrasannipati.aiḥ bodhisasatvair(!) mmahāsatvair anekasamādhivaśitābalābhijñāvikrīditair mahāmatibodhisatvapurvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svaciśya(!)gocaraparijñānāva(!)kṣaśalair(!) nānāsatvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāve vijñānanairātmyādvayagatiṃgataiḥ ||

(fol. 1v1‒6)


End

bhūmipraveśāl labhate abhijñā vaśitāni ca ||

jñānamāyopamaṃ kāyaṃm abhiṣiktan ca saugataṃ ||

nirvartta(!) yadā cittaṃ nivṛttaṃ paśyato jagat ||

muditāṃ labhate bhūmiṃ labhate buddhabhūmikaṃ ||

āśrayeṇa nivṛttena viśvarūpo maṇir yathā ||

karoti satvakṛtyāni pratibimbaṃ yathā jale ||

sadat(!)pakṣanirmuktam ubhayaṃ nobhayaṃ na ca ||

pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet ||

pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitaṃ ||

bāhyatīrthyavinir‥‥ṃ mahāyānaṃ vinirdiśet ||

parāvṛttir vikalpasya cyutināśavivarjitaḥ ||

śaśaromamaṇiprakhyaṃ muktānāṃ deśayen nayaṃ ||

yathā hi graṃ‥‥thena yuktāyuktis tathā yadi ||

ato yuktir bhaved yuktir anyathā tu na kalpayet ||

cakṣaḥ karma ca tṛṣṇā ca avidyā yoniśas tathā |

cakṣū‥‥ manaś cāpi āvilasya manas tathā || ||

(fol. 201r4‒201v4)


Colophon

(ity āryyaśrīsaddharmalaṃkāvatāraṃ nā(!) mahāyātra(!) sagāthakaṃ samāptam iti || 101 ||)

ye dharmmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃś ca yo nirodha evaṃ vādi(!) māhāśramaṇamaḥ(!) || ‥10 miti ||

(fol. 201v4‒5)


Microfilm Details

Reel No. E 1308/4

Date of Filming 28-12-1981

Exposures 214

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 25-10-2010