E 1674-11 Narasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/11
Title: Narasiṃhapurāṇa
Dimensions: 27.2 x 6.7 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:

Reel No. E 1674-11

Title Nārasiṃhapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 27.2x6.7

Binding Hole none

Folios 170

Lines per Folio 6

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

The last folios with the end of the text are missing. The overall condition of the manuscript is good, only at places it is slightly damaged, probably due to water.

Marginal additions were made by a second hand.

Excerpts

Beginning

oṃ ‥‥‥‥‥‥

taptahāṭakakeśāgra jvalatpāvakalocana |
vajrādhikanakhasparśa divyasiṃha namo stu te |

nakhamukhavilikhitadititanayāraḥ(!)
paripatadasṛgaruṇīkṛtagātraḥ |
himadharagirir iva gairikayukto
narahari(nahana?)[[han]] avatu sa yuṣmān ||

himavadvāsinaḥ sarvve munayo vedapāragāḥ|
trikālajñā mahātmāno naimiṣāraṇye vāsinaḥ
mahendrādriratā ye ca ye ca vindhyanivāsinaḥ |
śrīśailaniratā ye ca kurukṣetranivāsinaḥ ||
ye rbbudāraṇyaniratā puṣkarāraṇyavāsinaḥ ||
kumāraparvvatasthāś ca ye ca pampānivāsinaḥ |
ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ |
māghamāse prayāgan tu snātuṃ tīrthaṃ samāgatāḥ ||
tatra snātvā yathānyāyaṃ kṛtvā karmmajapādikaṃ |
natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarppaṇam ||
dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinaṃ |
taṃ pūjayitvā vidhivat tena te ca supūjitāḥ ||
āsaneṣu vicitreṣu vṛṣy[[ā]]diṣu yathākramaṃ |
bharadhvājena datteṣu āsīnās te tapodhanāḥ ||
kṛṣṇāśritāḥ kathāḥ sarvve paraspara⟪sya ra⟫m athābruvan |
kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām ||
ājagāma mahātejāḥ (sūtaputro) mahāmatiḥ |
vyāsaśiṣyaṃ sukhāsīnaṃ sūtaṃ vai romaharṣaṇaṃ ||


«Sub-Colophons»

iti śrīnārasiṃhapurāṇe ādye dharmmārthakāmamokṣapradāyiṇi paraṃbrahmasvarūpiṇi idam ekaṃ suniṣpaṇṇaṃ dhyeyo nārāyaṇas sadā na vāsudevāt param asti kiñ cit prathamo dhyāyaḥ || 1 || (fol. 4v6-5r1)

|| ❁ || iti śrīnārasiṃhapurāṇe ādye dharmmārthakāmamokṣapradāyiṇi paraṃbrahamasvarūpiṇi idam ekaṃ suniṣpaṇṇaṃ dyeyo nārāyaṇas sadā na vāsudevāt param asti kiñ cit dvitīyo dhyāyaḥ || 2 || (fol. 6r4-5)

iti śrīnārasiṃhapurāṇe ādye dharmmārthakāmamokṣapradāyiṇi paraṃbrahamasvarūpiṇi idam ekaṃ suniṣpaṇṇaṃ dyeyo nārāyaṇas sadā na vāsudevāt param asti kiñ cit sṛṣṭi tṛiīyo dhyāyaḥ || 3 || (fol. 8r2-3)

...

...

iti śrīnārasiṃhe purāṇe ādya ityādi sahasrānikamuktivarṇṇano maika(!)ṣaṣṭitamo dhyāyaḥ || 61 || (fol. 165v1)

iti śrīnārasiṃhe purāṇe ādya ityādi vaiṣṇavā+++ nāma dviṣaṣṭitamo dhyāyaḥ || 62 || (fol. 167r3)

iti nārasiṃhe purāṇe ādya ityādi tīrthaprasaṃ(śā) nāma triṣaṣṭitamo dhyāyaḥ | 63 || (fol. 169v3)


End

mitrāv aruṇayoḥ putra kumbhayone namo stu te |
vātāpī bhakṣito yena ilvataś(!) ca nipātitaḥ ||
samudraḥ śoṣito yena so gastyaḥ priyatām iti |
yo dayād argham evan tu agastyasya tu vatsaraṃ ||
sarvvapāpavinirmmuktaḥ sa saṃtarati dustaraṃ |
evan te kathita sarvvaṃ bharadvāja mahāmate ||
purāṇaṃ nārasiṃhākhyaṃ munīnāṃ saṃnidhau mayā |
sarggaś ca pratisarggaś ca vaṃśo manvantarāṇi ca ||
vaṃśānucaritaṃ caiva sarvvamaṃtraprakīrttitaṃ |
brahmaṇedaṃ purā proktaṃ marīcyādīnāṃ mahāmune ||
tebhyaś ca bhṛguṇā proktaṃ mārkkaṇḍeyena vai tataḥ |
mārkkāṇḍeyena vai proktaṃ rājño vai nākulasya ca ||
prasādān nārasiṃhasya prāptaṃ vyāsena dhīmatā |
tatprasādān mayā proktaṃ sarvvapāpapra(ṇāśa)naṃ ||
purāṇaṃ nārasiṃhākhyaṃ mayā ca kathitaṃ tava |
munīnāṃ saṃnidhau puṇyaṃ svasti vo stu vrajāmy ahaṃ ||
yaḥ śṛṇoti śuci(!) bbhūtvā purāṇaṃ hy etad uttamaṃ |
māghamāse prayāgasya snānapuṇyam avāpnuyāt ||
bhaktyā yaḥ śrāvayed bhakto nityaṃ naraharen(!) idaṃ |
sarvvatīrthaphalaṃ prāpya viṣṇulo(ke) sa modate ||
śrutvaitan munibhiḥ sārddhaṃ bharadhvājo mahāmatiḥ |
sūtam ahbyarcya tatraiva sthitavān munayo yataḥ ||
sa /// (fol. 170r6-170v6)

Microfilm Details

Reel No. E 1674/11

Date of Filming 01-07-1984

Used Copy Berlin

Type of Film negative

Remarks about 8 folios have been filmed twice

Catalogued by AM

Date 22-05-2007

Bibliography