E 1674-17 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/17
Title: Yogavāsiṣṭhasāra
Dimensions: 13.2 x 9.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.:
Remarks:

Reel No. E 1674-17

Title [Yogavāsiṣṭhasāra]

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 13.2x9.3

Binding Hole none

Folios 27

Lines per Folio 8

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

At the end of the manuscript a couple of folios are missing.

Excerpts

Beginning

oṃ namaḥ paramātmane ||

dikkālādyanavacchinnānantacinmātramūrttaye |
svānubhuty(!)eka⟪rma⟫mānāya namaḥ śāntāya tejase ||
ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ |
nātyantarajño notajñaḥ(!) māsmi(!) śāstre dhikāravān ||
yāvan nānugrahasākṣyāj jāyate parameśvarāt |
tāvan na sadguruṃ ka⁅ś c⁆it sacchāstram api labhyate ||
mahānubhāvasaṃparkkāt saṃsārārṇṇavalaṃghane |
yuktiḥ saṃprāpyate rāma dṛḍhā naur iva nāvikāt ||
saṃsāradīrgharogasya svavicāro mahoṣadhaṃ(!) |
ko haṃ kasya ca saṃsāro vicāreṇa vilīyate ||


«Sub-Colophons»

iti vairājña(!)prakaraṇaṃ prathamaḥ || || (fol. 5r1)

iti jaganmithyātvaprakaraṇaṃ dvi[[tī]]ya || || (fol. 8v1-2)

iti jīvanmuktiprakaraṇaṃ tritīya(!) || || (fol. 11v8-12r1)

iti manolayaprakaraṇaṃ caturtha || || (fol. 15r4)

iti vānopaśamaprakaraṇaṃ paṃcama || || (fol. 17r6)

iti ātmamana(!)prakaraṇaṃ ṣaṣṭamaḥ || || (fol. 18v4)

iti śuddhanirūpanaṃ saptamaḥ || || (fol. 20r8)

ity ātmajñānaprakaraṇaṃ(!) aṣṭamaḥ || ❁ || (fol. 21v7)

ity ātmanirūpanaṃ navamaḥ || || (fol. 26r3-4)


End

jaḍājaḍadṛśor mmadhye yat tatvaṃ paramārthikaṃ |
anantākāsahṛdayaṃ tat sadāśraya⁅ṃ⁆ sarvvadā ||
daṣṭur(!) dṛśyasya ntāṃśo(?)baṃdha ity avidhīyate(!) |
draṣṭādya⟪śya⟫śya vaśād baddho dṛśyabhāvod(!) vimucyate ||
dvayor madhyagataṃ nityaṃm(!) asti nāstīti pakṣayoḥ |
prakāśanaṃ prakāśānāṃm ātmānaṃ suddham ātma(niḥ)(!) ||
iṣṭadaśana(!)dṛśyāni tyaktvā vāsana(yā) saha |
darśanaprathamābhāva (sātspasaṃ)(?) kevalaṃ bhaja ||
nidrādaujāgarasyānte(!) yo bhāvam upajāyate |
taṃ bhāvaṃ bhāvayat(!) sākṣād akṣayānandam asnute ||
praśāntasarvvasaṃkalpā yā śilāvad avasthitiḥ parā ||
jāḍyanidrāvinirmuktā sā svarūpasthitiḥ parā ||
jaḍatāṃ varjjayityaikāṃ ⁅śi⁆lāyāṃ hṛdayaṃ hi yat |
amalas tu mahāvāho (tanya)yo(?) bhava sarvvadā ||
satyānda[[2]]na[[1]]cidākāśasvaparaḥ parameśvaraḥ ||
mṛdbhājaneṣu mṛd iva ⁅sa⁆rvvatrāntyapṛthaksthitaḥ ||
apārāpāravistārasaṃvitsalilavalganaiḥ |
cidekārṇṇava evāyaṃ svayam ātmā vijṛṃbhate ||
bharitāseṣadikkumbham anantākāśanirbharaṃ |
ekaṃ vastu jagat sarvvaṃ cinmātraṃ vāri cāmbudhiḥ ||
niraṃśatvād vibhutvāc ca tathānaśvarabhāvataḥ |
brahmavyomno na (fol. 26v2-27v8)

Microfilm Details

Reel No. E 1674/17

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2007