E 1674-4 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/4
Title: Adhyātmarāmāyaṇa
Dimensions: 36.1 x 9 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.:
Remarks: Uttarakāṇḍa; 393-396=S


Reel No. E 1674-4

Title Adhyātmarāmāyaṇa

Remarks Sundarakāṇḍa

Subject Purāṇa, Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.6x9.2

Binding Hole none

Folios 16

Lines per Folio 7

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan


Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrī‥paradevatāyai || || śiva uvāca ||

śatayojanavistīrṇṇaṃ samudraṃ makarālayaṃ |
laṃghayitvā varānandasandoho mārutātmajaḥ ||
dhyātvā rāmaṃ parātmānam idam vacanam abravīt |
paśyantu vānarāḥ sarvve gacchantaṃ māṃ vihāyasā ||
amoghaṃ rāma nirmuktaṃ mahābāṇam ivākhilāḥ |
paśyāmo dyaiva rāmasya patnīm janakanandinīṃ ||
kṛtārtho haṃ kṛtārtho haṃ punaḥ paśyāmi rāghavaṃ |
prāṇaprayāgasamaye yasya tām(?) asakṛt smaran ||
naras tīrtvā bhavāmbhodhim apāraṃ yāti tatpadaṃ |
kiṃ punas tasya dūto haṃ tadaṃkā[[ṅ]]gulimudrikaḥ ||
tam eva hṛdaye dhyātvā laṃghayāmy alpavāridhiṃ |
ity uktvā hanūmān bāhū prasāryyāyatavāladhiḥ ||
ṛjugrīvorddha(!)dṛṣṭisannākucitapadadvayaḥ |
dakṣinābhimukhas tūrṇṇaṃ paplāva nila(!)vikramaḥ ||
ākāśāt tvaritaṃ devair vīkṣyamāno(!) jagāma saḥ |
dṛṣṭvānilasutaṃ devā gacchantaṃ vāyuvegataḥ ||
parīkṣaṇārthaṃ satvasya vānarasyedam abruvan |
gacchaty eṣa mahāsatvo vānarā vāyuvikramāḥ ||


End

mayāpy āsvāsitā rāma vadatā sarvvam eva te |
tataḥ prasthāpito rāmas tvatsakāśam ihāgataḥ ||
tadāgamanavelāyām aśokavaṇikāṃ priyāṃ |
utpādya pādapāṃs tatra bahūn ha(!) kṣaṇād ahaṃ ||
rāvaṇasya sutaṃ hatvā rāvaṇenābhibhāṣya ca |
laṃkām aśeṣato dagdhvā punar apy āgamaṃ kṣaṇāt || ||

śrīmahādeva uvāca ||

śrutvā hanūmato vākyaṃ rāmo tyantaprahṛṣṭadhīḥ |
hanūmatā kṛtaṃ kāryyaṃ devair api suduṣkaraṃ ||
upakāraṃ na paśyāmi tava pratyupakāriṇaḥ |
idānīṃ te prayacchāmi sarvvasvaṃ mama mārute ||
ity āliṃgya samākṛṣya gāḍhaṃ vānarapuṃgavaṃ |
sādranetro raghuśreṣṭhaḥ parāṃ prītim avāpa saḥ ||
hanūmantaṃ uvācedaṃ rāghavo bhaktavatsalaḥ |
parirambho hi me loke durllabhaḥ paramātmanaḥ ||
atas tvaṃ mama bhakto si priyo si haripuṃgava ||

śrīmahādeva uvāca ||

yat pādapadmayugalaṃ tulasīdalārghe
saṃpūjya viṣṇupadavīm atulāṃ prayānti |
tenaiva kiṃ punar asau pari(naddha)mūrttiṃ
rāmeṇa vāyutanayaḥ kṛtapuṇyapuṃjaḥ || || (fol. 16r6-16v5)


Colophon

iti śrībrahmāṇḍapurāṇe 'dhyātmarāmāyaṇe umāmaheśvarasaṃvāde sundarakāṇḍe paṃcamo dhyāyaḥ || ○ || sundarakāṇḍe sarggāḥ paṃcaivādhyātma śadvite(?) proktāḥ trīṇi śatāni ślokās tribhuvanapātakāpaharāḥ || ❁ || sundarakāṇḍaṃ samāptaṃ || || || śubhaṃ bhūyāl leṣakasya ||

Microfilm Details

Reel No. E 1674/4

Date of Filming 29-06-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-06-2007