E 1674-5 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/5
Title: Adhyātmarāmāyaṇa
Dimensions: 36.4 x 9.4 cm x 24 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.:
Remarks: Araṇyakāṇḍa; 393-396=S


Reel No. E 1674-5

Title Adhyātmarāmāyaṇa

Remarks Araṇyakāṇḍa

Subject Purāṇa, Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.4 x 9.4 cm

Binding Hole none

Folios 25

Lines per Folio 7

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan


Manuscript Features

Excerpts

Beginning

°n idam abravīt |
kau yuvāṃ cāpatūṇīrajaṭovalkaladhāriṇau ||
muniveśadharau bālau<ref name="ftn1">ac: balau</ref> strīsahāyau sudurmmadau |
sundarau tava(!) me vaktraṃ praviṣṭau karālau pamau(!) ||
kiṃmartham(!) āgatau ghoraṃ vanaṃ vyālaniṣevitaṃ |
śrutvā rakṣovaco rāmaḥ smayamāna uvāca taṃ ||
ahaṃ rāmas tv ayaṃ bhrātā lakṣmaṇo mama saṃgataḥ |
eṣā sītā mama prāṇavallabhā vayam āgatāḥ ||
pitur vvākyaṃ puraskṛtya saṃkṣayārthaṃ bhavādṛśāṃ |
śrutvā tad rāmavacanam aṭṭahāsam athākarot ||
vyādāya vaktraṃ bāhubhyāṃ śūlam ādāya satvaraḥ |
māṃ na jānāsi rāma tvaṃ virādhaṃ lokaviśrutaṃ ||
madbhayān munayas sarvve tyaktvā vanam ito gatāḥ |
yadi jīvitum icchāsti tyaktvā (sītāṃ) nirāyu(ṣau) ||
palāyataṃ na cet śīghraṃ bhakṣayāmi yuvām ahaṃ |
ity uktvā rākṣasaḥ sītām ādātum abhidudrave ||
rāmaś ciccheda tadbāhū śareṇa prahasann iva |
tataḥ krodhaparītātmā vyādāya vikaṭaṃ mukhaṃ ||
rāmam abhyadravad rāmaś ciccheda paridhāvataḥ |
pādadvayaṃ virādhasya tad adbhutam ivābhavat || (fol. 2v1-6)

<references/>


«Sub-Colophon:»

iti śrīmadadhyātmarāmāyaṇe āraṇyakāṇḍe prathamo dhyāya || (fol. 2r2-3)

iti śrīmadadhyātmarāmāyaṇe āraṇyake dvitīyo dhyāyaḥ || || (fol. 5r5-6)

iti śrīmadadhyātmarāmāyaṇe 'raṇyakakāṇḍe caturtho dhyāyaḥ || (fol. 7v2)

iti mad(!)adhyātmarāmāyaṇe umāmaheśvarasaṃvāde āraṇyake pañcamo dhyāyaḥ || || (fol. 12v5)

iti śrīmadadhyātmarāmāyaṇe āraṇyake ṣaṣṭho dhyāyaḥ || ○ || (fol. 14v4)

iti śrīmadadhyātmarāmāyaṇe āraṇyake kāṇḍe saptamo dhyāyaḥ || || (fol. 17v4)


End

śavaryy uvāca ||

deva jānāsi sarvvajña sarvvasvaṃ viśvabhāvana |
tathāpi pṛcchase yan māṃ lokān anusṛtaḥ prabho ||
tato ham abhidhāsyāmi sītā yatra dhunā(!) sthitā |
rāvaṇena hṛtā sītā laṅkāyāṃ varttate dhunā ||
itaḥ samīpe rāmāste pampā nāma sarovaraḥ |
sarṣyamūkagirir nnāma tatsamīpe mahānagaḥ ||
caturbhir mmantribhiḥ sārddhaṃ sugrīvo vānarādhipaḥ |
bhītabhītaḥ sadā tatra tiṣṭhaty anilavikramaḥ ||
vālinaś ca bhayād bhrātus tad agamyam ṛṣe(!) bhayāt |
vālinas tatra gaccha tvaṃ tena sakhyaṃ kuru prabho ||
sugrīveṇa sa sarvvan te kāryyaṃ sampādayiṣyati |
ahaṃ cāgniṃ pravekṣyāmi tavāgre raghunandana |
mūhūrttaṃ(!) tiṣṭha rājendra yāva(!) dagdhvā kalevaraṃ ||
yāysyāmi bhavanaṃ rāma tava viṣṇoḥ paraṃ padaṃ ||
iti rāmaṃ samāmantrya praviveśa hutāśanaṃ |
kṣaṇārn(!) nidhūya(!) sakalam avidyākṛtabandhanaṃ ||
rāmaprasādāt sabarī mokṣaṃ prāpātidullabhaṃ(!) |
kiṃ duḥkaraṃ jagannātha śrīrāme bhaktavatsale ||
prasanne dhāmajanyāpi śavarī muktim āpa sā |
kiṃ punar brāhmaṇamukhāḥ puṇyāḥ śrīrāmacintakāḥ ||
muktiṃ yāntīti yadbhaktimuktir eva na saṃśayaḥ ||
bhaktir muktividhāyinī bhagavataḥ śrīrāmacandrasya he
lokāḥ kāmadughāṃghripadmayugalaṃ sevadhvam atyutsukāḥ |
nānājñānaviśeṣamantravitatiṃ tyaktvā sudūre bhṛśaṃ
rāmaṃ śyāmatanuṃ bhajāmi hṛdaye bhāntaṃ bhajadhvaṃ budhāḥ || || (fol. 24v2-25r3)


Colophon

iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde 'raṇyakāṇḍe daśamo dhyāyaḥ || ○ || ○ || kāṇḍe araṇyadaśasargādhyātmākhye dvipaṃcasaṃkṣiptāḥ paragatāni ślokāḥ pāpaharāḥ pārvvatīśoktāḥ || || samāptaś cāraṇyakāṇḍaṃ || śubhaṃ || || (fol. 25r3-25r5)

Microfilm Details

Reel No. E 1674/5

Date of Filming 29-06-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 04-06-2007