E 1674-6 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/6
Title: Adhyātmarāmāyaṇa
Dimensions: 36.7 x 9.1 cm x 53 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.:
Remarks: Yuddhakāṇḍa; 393-396=S


Reel No. E 1674-6

Title Adhyātmarāmāyaṇa

Remarks Laṅkākāṇḍa

Subject Purāṇa, Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.7 x 9.1 cm

Binding Hole none

Folios 53

Lines per Folio 7

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

Excerpts

Beginning

oṃ namo rāmāya ||

jayati raghuvaṃśatilakaḥ kauśalyānandivarddhano rāmaḥ |
daśavadananidhanakārī dāśarathiḥ puṇḍarīkākṣaḥ || ||

śiva uvāca ||

yathāvad bhāṣitaṃ vākyaṃ śrutvā rāmo hanūmataḥ |
uvācānantaraṃ vākyaṃ harṣeṇa mahatā vṛtaḥ ||
kāryyaṃ kṛtaṃ hanumatā devair api suduḥkaraṃ |
manasāpi yad anyena smarttuṃ śakyaṃ na bhūtale ||
śatayojanaṃ vistīrṇṇaṃ laṃghayet kaḥ payonidhiṃ |
laṃkāṃ ca rākṣasair guptāṃ ko vā rṣa[[1]]dha[[2]]yituṃ<ref name="ftn1">read: dharṣayitum. By adding the numbers 1 and 2 above the line, the scribe wanted to indicate that the syllables rṣa and dha have to be put in another order, but confused the numbers again.</ref> kṣamaḥ ||
bhṛtyakāryyaṃ hanumatā kṛtaṃ śarvvam aśeṣataḥ |
sugrīvasyedṛśo loke na bhūto na bhaviṣyati ||
ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca kapīśvaraḥ |
jānakyā darśanenādya rakṣitā smo hanūmatā ||
sarvvathā sukṛtaṃ kāryyaṃ jānakyāḥ parimargaṇaṃ |
samudraṃ manasā smṛtvā sīdatīva mano mama ||
kathaṃ nakrajhaṣākīrṇṇaṃ samudraṃ śatayojanaṃ |
laṃghayitvā ripuṃ hanyāṃ kathaṃ drakṣyāmi jānakīṃ ||
śrutvā tu rāmavacanaṃ sugrīvaḥ prāha rāghavaṃ |
samudraṃ laghayiṣyo(!) mahānakrajhaṣākulaṃ ||
laṃkāṃ ca vidhasiṣyāmo(!) haniṣyāmo [[(dya)]] rāvaṇaṃ |
cintāṃ tyaja raghuśreṣṭha cintā kāryyavināśinī || (fol. 1v1-7)

<references/>


«Sub-Colophon:»

|| iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe prathamo dhyāyaḥ || || (fol. 3r7-3v1)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe dvitīyo dhyāyaḥ || ○ || (fol. 5v3-4)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākāṇḍe tṛtīyo dhyāyaḥ || || (fol. 9v3)

|| ○ || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe caturtho dhyāyaḥ || || (fol. 12r2-3)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe paṃcamo dhyāyaḥ || || (fol. 16r2)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe ṣaṣṭho dhyāyaḥ || || (fol. 18v6-7)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākāṇḍe saptamo dhyāyaḥ || || (fol. 22r3)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākaṇḍe ṣṭamo dhyāyaḥ || || (fol. 25r4-5)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe navamo dhyāyaḥ || ❁ || (fol. 28v1-2)

|| ❁ || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe daśamo dhyāyaḥ || || (fol. 31r5)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe ekādaśo dhyāyaḥ || || (fol. 35v2)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākāṇḍe dvādaśo dhyāyaḥ || ❁ || (fol. 39r6)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe trayodaśo dhyāyaḥ || || (fol. 42v1)

|| ❁ || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākāṇḍe caturddaśo dhyāyaḥ || (fol. 46v7-47r1)

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde laṃkākāṇḍe paṃcadaśaḥ sargaḥ || || (fol. 50v5)


End

pūjayitvā tu ye bhaktyā namaskurvvanti nityasaḥ |
sarvvapāpavinirmuktā viṣṇor yānti paraṃ padaṃ ||
adhyātmarāmacaritaṃ kṛtsnaṃ śṛṇvanti yatnataḥ |
paṭhanti vā svayaṃ vaktrāt teṣāṃ rāmaḥ prasīdati ||
rāma eva paraṃ brahma tasmiṃs tuṣṭe khilātmani |
dharmmārthakāmamokṣāṇāṃ yad yad icchati tad bhavet ||
śrotavyaṃ niyamenaiva rāmāyaṇam akhaṃḍitaṃ |
āyuṣyam ārogyakaraṃ kalpakoṭyaghanāśanaṃ ||
devāś ca sarvve tuṣyanti grahāḥ sarvve maharṣayaḥ |
rāmāyaṇasya śravaṇe tuṣyanti pitaras tathā ||

adhyātmarāmāyaṇam etad adbhutaṃ
vairāgyavijñānayutaṃ purātanaṃ |
paṭhanti śṛṇvanti liṣanti ye narās
teṣāṃ bhave smin na punarbhavo bhavet ||

āloḍyākhilavedarāśim aśakṛd yat tārakaṃ brahma tad
rāmo viṣṇurabhasya(!)mūrttir iti yo vijñāya bhūteśvaraḥ |
uddhṛtyākhilasārasaṃgraham idaṃ saṃkṣepataḥ prasphutaṃ(!)
śrīramasya nigūḍhatatvam akhilaṃ prāha priyāyai bhavaḥ || || (fol. 52v5-53r5)


Colophon

|| || iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde yuddhakāṇḍe ṣoḍaśaḥ sargaḥ || ○ || yuddhakāṇḍātmake sargā navasapta nīlakaṇṭhenoktāḥ sārddhekādaśa(!)śataś ślokān saṃkhyāyutaḥ puṇyāḥ || ○ || yuddhakāṇḍaṃ samāptaṃ || ○ || śrīmahādevāya namaḥ || (fol. 53r5-6)

Microfilm Details

Reel No. E 1674/6

Date of Filming 29-06-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 29-05-2007