E 1674-7 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/7
Title: Ārṣarāmāyaṇa
Dimensions: 30.8 x 10.4 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: NS 821
Acc No.:
Remarks:

Reel No. E 1674-7

Title Rāmāyaṇa

Remarks Kiṣkindhakaṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.8 x 10.4 cm

Binding Hole none

Folios 95

Lines per Folio 9

Foliation figures in the right margin of the verso side

Date of Copying NS 821

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

The manuscript contains many marginal annotations by the first hand, which in most cases consist in variant readings. For example on page 12r two variants are found: cihnais for cchinnais in ahaṃ tvaragato buddhvā cchinnais tair bhrātaraṃ hataṃ | and vyaktaṃ ta° for vaktrāt tad in saṃphaṇaṃ(!) rudhiraṃ vaktrāt tad dṛṣṭā vyathitodbhavaṃ. In both cases the variants improve on the text and could be taken as corrections, if they were not marked with the syllable pa (for pāṭhantaraṃ).

The manuscript is well legible in most parts, at places the writing is blurred, seemingly because of waterdrops.

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya namaḥ || ||

tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau |
sugrīvaḥ paramodvignaḥ sarvvair anucaraiḥ saha ||
cintayābhipar⟪i⟫ītātmā niścitya girilaṃghanaṃ |
varāyudhadharau vīrau sugrīvaḥ plavagādhipaḥ ||
na sa cakre manaḥ sthātuṃ vīkṣyamāṇau mahābalau |
udvignahṛdayaḥ sarvvā diśaḥ samavalokayan ||
vyavātiṣṭhata naikasmin deśe vānarapuṃgavaḥ |
sa cintayām āsa (vibhur) (vvi)mṛṣya ca punaḥ punaḥ||
tyaktukāmo gireḥ śṛṃgaṃ yatrāsīt samavasthitaḥ |
cintayann eva dharmmātmā ha⟪ma⟫numatpramukhān harīn |
mantraniścayatatvajñān samīpasthān vilokayan ||
tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ |
śa(śaṃ)sa paramo vigno (!) bhrātarau rāmalakṣmaṇau |
etau vanam idaṃ durggaṃ vālipraṇihitau carau |
chadmanā cīravasanau manuṣyāv āgatāv iva ||
tataḥ sugrīvasacivā dṛṣṭvā tau varadhanvinau |
jagmus te giriśikharaṃ tasmād anyat plavaṅgamāḥ |
te kṣipram abhisaṃgamya yūthapā yūthaparṣabhaṃ | (fol. 1v1-8)

Sub-Colophons

ity ārṣe rāmāyaṇe kaiṣkindhye sugrīvatrāsaḥ || 1 || || (fol. 2v9)

ity ārṣe rāmāyaṇe kaiṣkindhye hanumadvākyaṃ || 2 || || (fol. 4r3-4)

ity ārṣe rāmāyaṇe kaiṣkindhye surgrīva(!)sthānagamanaṃ || 3 || || (fol. 5r4)

etc.

etc.

ity ārṣe rāmāyaṇe kaiṣkindhye sampātisamāgamasupārśvā(!)gamanaṃ || 62 || (fol. 94v6)

ity ārṣe rāmāyaṇe kaiṣkindhye vānarāśvāsanaṃ || 61 || (fol. 93v10)

ity ārṣe rāmāyaṇe kaiṣkindhye saṃpātivākyaṃ || 60 || (fol. 92v6)

End

na khalv asti balaṃ kiñ cin mama jñātuṃ manogataṃ ||
anubhāvāt tu jānāmi maharṣer bhā(vi)tāmanaḥ
himavantaṃ gamiṣyāmi śaṅkaraśvaśuraṃ giriṃ ||
yatra me dayitā bhāryyā tanayaś ca kṛtālayaḥ |
viśālaśikharaprāṃśur mmalayasya vidūrataḥ |
vānarā gamyatām eṣa dakṣiṇasyottare giriḥ ||
yaḥ śakto yojanaśataṃ nirālambam aparvvataṃ ||
kramituṃ vānaraḥ śūraḥ sarvvaiḥ sa viniyujyatāṃ ||
evam uktvā tu saṃpātusthān(?) āmantrya plavaṅgamān ||
jagāmākāśam āviśya suparṇṇa iva vegitaḥ |
proḍḍīnan tu khagaṃ dṛṣṭvā prahṛṣṭā vānararṣabhāḥ |
idaṃ hṛṣṭataro bhūtvā vāliputro ṅgado bravīt |
datvā pravṛttiṃ vaidehyā jīvayitvā ca vānarān ||
gataḥ svanilayaṃ pakṣī saṃpātihṛṣṭamānasaḥ ||
tadāgacchata gacchāmo dakṣiṇasyottaraṃ giriṃ ||
samantāc cintayiṣyāmo laṃghanaṃ vai mahodadheḥ

tatas tatheti pravada(nta)m aṅgadaṃ
praharṣayuktā hy avadan mahābalāḥ |
sa cānvito jñāti balena satvarā
jagāma taṅ gṛdhraniveditāṃ giriṃ ||

atha pavanasamānavikramāḥ
plavagavarāḥ paripūrṇṇamānasāḥ |
tvaritam abhimukhā diśaṃ yayus te
kṛtamatayaḥ pitṛpatirājarakṣitāṃ || || (fol. 95r8-95v4)

Colophon

ity ārṣe rāmāyaṇe kiṣkindhyā(!)kāṇḍe sampātigamano nāma sarggaḥ || kiṣkindhyā(!)kāṇḍas samāpteḥ || 63 || || ataḥ paraṃ sundarakāṇḍaḥ || saṃvat 821 || phālguṇaśuklapañcamyāṃ some pūrṇṇīkṛtā pustī || || śubha || śrīrāma prīṇātv anena || || (fol. 95v4-6)

Microfilm Details

Reel No. E 1674/7

Date of Filming 29-06-1984

Used Copy Berlin

Type of Film negative

Remarks about seven folios have been filmed twice

Catalogued by AM

Date 23-05-2007