E 1674-8 Vyākhyāsudhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/8
Title: Vyākhyāsudhāṭīkā
Dimensions: 32 x 6.7 cm x 166 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. E 1674-8

Title Vyākhyāsudhā

Remarks Commentary on the Kumārasambhava

Author Raghupati

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 6.7 cm

Binding Hole none

Folios 166

Lines per Folio 6

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

A couple of folios are missing at the end, the rest of the manuscript is complete and well legible. The last folio ends with the commentary on Kumārasambhava 8.58.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

gaṅgāpūranivāsapaṅkilaśiraḥsañjātasamyagjaṭā
viṣvagvyuha(!)navīnakānakāna(!)valaccandrauṣadhīvāsabhūḥ |
sevānamrasurāsurendramukuṭapratyuptaratana(!)dyuti-
prodbhinnāmalapannakhāvalidharas tvāṃ pātu gaṅgādharaḥ ||

dṛptair anekair vibuddhaiḥ kṛtātra ṭīkā prasiddhārthaniruktidakṣā |
iyan tu gūḍhārthavivecanāya vitanyate śrīraghuṇā prayatnāt ||

paratoṣavidhau dakṣā kṛtidbhiḥ(!) krīyate kṛtiḥ |
asmākan tu khalodvegatarjjanārjjanakāraṇaṃ ||

iha tāvat sakalasura­sārtha­durddharṣa­tārakākhya­mahāsura­parābhūta­trailokyātyartha­kadarthanāpanodāya kumārajanma tasya ca pārvvatī­nandanatvena tasyā api himālaya­sutātvena himālaya­varṇṇana­rūpavastu­nirddeśaṃ , mahākavi­­cakramukuṭa­cintāmaṇiḥ kālidāsamiśraḥ kumārasambhava­kāvyam ārabhate | tathā ca daṇḍī sargabandho mahākāvyam ityādi prasiddham eva , sarasvatīkaṇṭhābharaṇe py uktaṃ ,

nirddoṣaṃ guṇavat kāvyam alaṅkārair alaṅkṛtaṃ |
rasānvitaṃ kaviḥ kurvvan kīrttiṃ prītiñ ca vindati ||

asyārthaḥ doṣā asādhutvādayas te pariharaṇīyāḥ tatrāsādhutvaṃ grāmyatvam aprasiddhārthatvam anarthakatvaṃ ca śabdabhūṣaṇam | arthabhūṣaṇañ ca kliṣṭaneyālpapunaruktāślīnādi(!) tataḥ śleṣādayo guṇā ādaraṇīyāḥ | śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā | arthavyaktir udāratvam ojakāntisamādhayaḥ iti tato jātyupamārūpakadīpakādayo 'laṅkārāḥ tataḥ śṛṅgāravīrādayo nava rasā iti pratibhāvidyā'bhyāsādīni kāvyāṅgāni , tatrānurūpa­tātkālika­sphuraṇaṃ pratibhā śabdasmṛtikoṣādayo vidyās tad uktaṃ

na sa śabdo na sā vidyā na tad vākyaṃ na sā kalā |
jāyate yan na kāvyāṅgam aho bhāro guruḥ kaver iti || || astītyādi || (fol. 1v1-2r5)

Sub-Colophon

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ prathamaḥ sarggaḥ || || (fol. 30v5-6)

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ dvitīyas sargaḥ || || (fol. 50v5-6)

iti suragaṇagrāmīṇaśrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ tṛtīyaḥ sarggaḥ || || (fol. 75r4)

puṣpitāgraṃ vṛttaṃ || || sargasya ca vaitālīyaṃ chandaḥ || || ratikāmavṛttāntaṃ uktvā punaḥ pārvvatīvṛttāntam āha || || || tatheti || (fo. 87r5-6)

iti śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ pañcamaḥ sargaḥ || || (11v2-3)

|| iti śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ ṣaṣṭhaḥ sargaḥ || || (fol. 129r2-3)

|| || iti śrīraghupativiracitāyāṃ vyākhyāsudhāyāṃ saptamaḥ sarggaḥ || || (fol. 153r6)

End

|| || norddhva(!) || niśi rātrāv eṣa lokaḥ timiram evo(rgghaṃ)(!) garbbhaveṣṭakavarmma yadatyantarur(!)varttī prāṇī tiṣṭhati tena veṣṭitaḥ sa na garbbhavāse varttata itītiīva(!) norddhvam īkṣaṇagatir yasya tādṛk na vāpy adhaḥ nānūrddhva nābhitaḥ pārśvadvaye na purato 'grata(!) na pṛṣṭhataḥ paścād īkṣaṇagatir iti sarvvatrānuśakyate ulbaṃ varmma koṣas te veṣṭitagarbbhasthasyāpi jantor urddhvādiṣu na cakṣuḥprasavo bhavati garbbhāśaro(!) jarāyuḥ syād ulbañ ca kalako striyām ity amaraḥ || || śuddha || sarvvam eva śobhanāśobhanaṃ tamasā samīkṛtaṃ 'to(!) 'mahatāṃ mahatvaṃ ucchrāyaṃ dhik kutsitaṃ vivekābhāvāt hatam antaraṃ tadāviśo(!) yasmin hatva(!) tad dhatāntaraṃ yac chuddhaṃ nirmmalaṃ avilam(!) anirmmalaṃ avasthitaṃ sthiraṃ tañ calañ ca vaktraṃ kuṭilam āryaguṇānvitaṃ saralaṃ || || nūna || he puṇḍalīka(!)mukhi pārvvatadiṅmukhaṃ diśām upakramas taṃ paśvā(!)valokaya kīdṛśam iva kaitakaiḥ ketakasambandhibhir ddhūlibhur āvṛtam iva , nūnaṃ śaṅke śārvvarasya śarvva(rī)bhavasyāndhakārasya niṣiddhaye 'panetuṃ yajvanāṃ patiś candra unnamati uṅgacchati(!) | śārvvaram iti kālādrañ(?) ca niṣiddhayat tam arthāc ca bhāvavacanād iti caturthī , puṇḍalīkam iva mukhaṃ yasyā sā tathā tasyāḥ sa(‥) (fol. 166r5-166v6)

Colophon

Microfilm Details

Reel No. E 1674/8

Date of Filming 01-07-1984

Used Copy Berlin

Type of Film negative

Remarks 7 folios have been filmed twice

Catalogued by AM

Date 16-04-2007