E 1674-9 Kirātārjunīya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1674/9
Title: Kirātārjunīya
Dimensions: 19 x 6.4 cm x 113 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. E 1674-9

Title Kirātārjunīya

Author Bhāravi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 19.0 x 6.4 cm

Binding Hole none

Folios 113

Lines per Folio 5

Foliation figures in the right margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

The manuscript is clearly written and well legible.

Marginal annotations have been applied by a second hand. Those are mostly glosses. Moreover small strokes and sometimes numbers, as well as initial vowels have been inserted above the lines in order to indicate the word division, the anvaya and initial vowels that had become invisible in the process of the application of sandhi or just the use of scriptum continuum.

Such annotations are very frequent at the beginning of the manuscript but become fewer then and do almost disappear after fol. 40.

The manuscript was written by at least two scribes, the hand changes after folio 24.

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||

śriyaḥ kurūṇām<ref>in the margin: kuruvaṃśānāṃ</ref> adhipasya pālanīṃ
prajāsu vṛrttiṃ(!) yam ayuṅkta vedituṃ
sa varṇṇiliṅgī viditas samāyayau
yudhiṣṭhiraṃ dvaitavane vanecaraḥ ||

kṛtapraṇāmasya mahīṃ mahībhujo
jitāṃ sapatnena<ref>in the margin: śatruṇā</ref> nivedayiṣyataḥ |
na vivyathe tasya<ref>in the margin: vanacarasya</ref> mano na hi priyaṃ
pravaktum icchanti mṛṣā hitaiṣiṇaḥ ||

dviṣāṃ vighātāya vidhātum icchato
rahasy anujñām adhigamya bhūbhṛtaḥ |
sa sauṣṭhavaudaryyaviśeṣaśālinīṃ
viniścitārthām iti vācam ādade ||

kriyāsu yuktair nnṛpacāracakṣuṣā
na vaṃcanīyāḥ prabhavo nujīvibhiḥ |
ato rhasi kṣāntum asādhu sādhu vā
hitaṃ manohāri ca durllabhaṃ vacaḥ ||

sa kiṃsakhā<ref>in the margin: kiṃpṛcchāyāṃ jugupsana iti amaraḥ</ref> sādhu na śāsti yo dhipaṃ ,
hitān na yaḥ saṃśrṇute sa kiṃprabhuḥ |
sadānukūleṣu hi kurvvate ratiṃ
nṛpeṣv amātyeṣu ca sarvvasaṃpadaḥ || (fol. 1v1-2r2)

<references/>


«Sub-Colophons:»

|| || iti kirātārjunīye mahākāvye pratha[[ma]]ḥ sarggaḥ || (fol. 7r4)

|| || iti śrīkirātārjunīye mahākāvye dvitīyaḥ sarggaḥ || || (fol. 12v4)

|| iti kirātārjjunīye mahākāvye dhanañjayaprasthāno nāma tṛtīyas sarggaḥ || || (fol. 18v3)

|| || iti kirātārjunīye mahākāvye śaradvarṇṇanaṃ nāma cathurtaḥ sarggaḥ || || (fol. 22v5-6)

|| || iti kirātārjunīye mahākāvye indrakīlaśobhan(ī) nāma paṃcamaḥ sargaḥ || || (fol. 29r2-3)

|| || iti śrīkirātārjunīye mahākāvye ratiprasthāno nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 34v3-4)

|| || iti kirātārjunīye mahākāvye surāṃganāgamano nāma saptamaḥ sarggaḥ || (fol. (39v4-5)

|| || iti kirātārjjunīye mahākāvye vanitāvigāhano nāmāṣṭamaḥ sarggaḥ || || (fol. 46v1-2)

|| || iti śrīkirātārjjunīye māhā(!)kāvye bhāravīye lakṣmyaṃke ratisaṃbhogo nāma navamaḥ sarggaḥ || || (fol. 54v3-4)

|| || iti śrīkirātārjjunīye mahākāvye lakṣmyaṃke bhāravikṛtau daśamaḥ sarggaḥ || || (fol. 62r1-2)

|| || iti śrīkirātārjjunīye mahākāvye bhāravikṛtau indrāgamano nāmaikādaśaḥ sarggaḥ || || (fol. 68r5)

|| || iti śrīkirātārjjunīye mahākāvye lakṣmyaṃke śukarāgamano nāma dvādaśaḥ sarggaḥ || || (fol. 74r1-2 )

|| || iti śrīkirātārjjunīyamahākāvye mūkadānavavadho nāma trayodaśaḥ sarggaḥ || || (fol. 81r2-3)

|| 64 || iti śrīkirātārjjunī[[ye]] mahākāvye dhanaṃjayāgamano nāma caturddaśaḥ sarggaḥ || || (fol. 89r-2-3)

|| || iti śrīkirātārjjunīye mahākāvye paṃcadaśaḥ sarggaḥ || || (fol. 93v3)

|| || iti śrīkirātārjjunīye mahākāvye astrayuddho nāma ṣoḍaśaḥ sarggaḥ || || (fol. 100v2)

|| || iti śrīkirātārjjunīye mahākāvye pārthāstrakavacasaṃharaṇo nāma saptadaśaḥ sarggaḥ || || (fol. 107r5-107v1)


End

sa piṃgākṣaḥ śrīmān bhuvanamahanīyena mahasā
tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ |
parītyeśānaṃ tri stutibhir upagītaṃ suragaṇaiḥ
sutaṃ pāṃḍor vīraṃ jaladam iva bhāsvān upayayau ||

atha śaśadharamauler abhyanujñām avāpya
tridaśapatipurogāḥ pūrṇṇakāmāya tasmai |
avitathaphalam āśirvādam āropayaṃto
vijayi vividham astraṃ lokapālo viteruḥ ||

asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā
dhuraṃ gurvvīṃ voḍḍhuṃ(!) sthitam anavasādāya jagataḥ |
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās
tapolakṣmīdīptaṃ dinakṛtam ivoccir(!) upajaguḥ ||

vraja jaya ripulokaṃ pādapadmānataśrīr
gadita iti bhavena ślāghito devasaṃghaiḥ |
nijagṛham atha gatvā sādaraṃ pāṃḍuputro
dhṛtagurujayalakṣmīr dharmasunuṃ nanāma || 48 || (fol. 112r5-113r1)


Colophon

|| iti śrīkirātārjjunīye mahākāvye lakṣmyaṃke bhāravikṛtau kalyāṇasaṃpallābho nāmāṣṭādaśaḥ sarggaḥ || || kirātārjjunīyaṃ samāptiṃ cāgāt || || (fol. 113r1-3)

Microfilm Details

Reel No. E 1674/9

Date of Filming 01-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 02-05-2007