E 1685-10 Padyāmṛtataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 1685/10
Title: Padyāmṛtataraṅgiṇī
Dimensions: 25.6 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:


Reel No. E 1685-10

Title Padyāmṛtataraṅgiṇī

Remarks Anthology; with commentary by Jayarāma

Author Bhāskara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.6 x 10 cm

Binding Hole

Folios 20

Foliation The original foliation is in figures in the upper left and lower right margin of the verso; marginal titles pa°°ta°° in the right margin. In both other corners another foliation has been added, which starts later (no. 24 on folio 64).

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

Extant folios: 64-73, 75-84.

The mūla is written in the centre of the pages, the discussion below and above of it.

In the lower right margin instead of a marginal title the declension of the word rāma is found, e.g. rāmebhyaḥ on fol. 64 and rāmasya on fol. 65.

Excerpts

Beginning

athādbhutaḥ |

citraṃ mahān eṣa tavāvatāraḥ kva kāṃtir eṣābhinavaiva bhaṃgiḥ ||
lokottaraṃ dhairyam aho prabhāvaś ca kāpy ākṛtir nūtana eṣa sargaḥ || 71 || ❁ || || (fol. 64r5-6)

athādbhutas tasya vismaya sthāyibhāvaḥ || tallakṣaṇaṃ tu | vismayaś cittavistāro vastumāhātmyadarśanād iti | citram iti | mahān | māhātmyaśīlaḥ | eṣa puruṣaḥ | citraṃ lokottaraṃ vastu | bateti harṣe ślāghāyāṃ ceti govindaṭhakkurakṛtaślokadīpikāyāṃ pāṭhabhedena vyākhyātaṃ | avatāraḥ satām ācāram avarttakaḥ | eṣā kāṃtiḥ kvānakvāpīty arthaḥ | bhaṃgiḥ | gamanopaveśanagataprakāraviśeṣaḥ | abhinavaiva | apūrvaiva | dhairyaṃ | virodhisahasrapāte py acalacittatvaṃ | aho | alaukikaḥ prabhāvaḥ || kāpi | anirvācyā | ākṛtiḥ | eṣaḥ || sargaḥ | nirmāṇaṃ nūtanaḥ | brahma(nirmā)ṇavilakṣaṇa ity arthaḥ || vāmanam uddiśya valer vākyam idaṃ | atra vāmanaā(naṃ)(?) balavibhāvaḥ || kāntir uddīpanavibhāvaḥ || vikāro nubhāvaḥ || harṣaḥ saṃcārī || 71 || upeṃdravajrā jatajās tato yau || || ❁ || (fol. 64r1-4,7-9)


«Sub-Colophons:»

iti śrīmadagagnihotrikulatilakāyamānaśrībhāskarasūrisūnu­śrīmadātmāśamānuja­śrījaya(rā)makṛtataraṃgiṇīsopānaracanātṛtīyataraṃgasopānaṃ || || (fol. 64v10-11)

iti padyāmṛtataraṃgiṇī sopānaracanāyāṃ caturtha taraṃgaḥ samāptaḥ || 1 (fol. 75v11)


End

atha vidvadprabhoḥ ||

svasti śrīmadyeṣu samastāvanīmaṃḍalamaṃḍanāyamāneṣu satsu labdhāśrayaguṇaphalasaṃbaṃdho mīmāṃsāyām eva vṛddhiguṇavirodhas taddhitapratyayalopaś ca śabdaśāstra eva parimitakarmatvaṃ vaiśeṣika evānyathākhyātir nyāyataṃtra eva nirguṇapadārtho vedāṃteṣv eva ja(ḍa)pradhānāṃgīkāraḥ sāṃkhya eva nirāśayeśvaratvaṃ pātaṃjala eva vyabhicāripracāro 'laṃkāragraṃtheṣv eva duryodhanakathā purāṇeṣv eva teṣu || 22 || (fol. 84r3-7)

svasti śrīmadyeṣv iti | samastāvanīmaṃḍalamaṃḍanāyamāneṣu satsu labdhāśrayaguṇaphalasaṃbaṃdhaḥ labdho homarūpa āśrayo yena tādṛśo yo guṇo dadhyādiḥ tasmād iṃdriyarūpaphalaprāptiḥ | dadhneṃdriyakāmaḥ sa juhuyād iti vākyāt || mīmāṃsāyām eva tasmin śāstre ity arthaḥ | vṛddhiguṇayor virodha ekatrānavasthitiḥ ādaic rūpāyā vṛddher adeṅ arūpaguṇāpavādatvāt | taddhitapratyayasya taddhitā ity adhikārāt taddhitasaṃjñakasya aṇādirūpasya lopaś ca śabdaśāstre vyākaraṇe vaiśeṣikaśāstre karmāṇi paṃca utkṣepaṇādīni | nyāyaśāstre anyathākhyātiḥ śuktau rajatam anyathā bhāsata iti khyātiḥ vedāṃteṣu nirguṇapadārtho brahmarūpaḥ jaḍam eva pradhānaṃ prakṛtiḥ sā jaḍā ity aṃgīkurvaṃti | sāṃkhyāḥ nirāśayeśvaratvaṃ nirāśayaś cāsāv īśvaraś ca tasya bhāvaḥ prathamapādagatakleśavipākāśayair aparāmṛṣṭa īśvara iti pātaṃjalisūtre vāsanārthakenāśayaśabdena triṣv api kāleṣv asaṃsṛṣṭatvam uktam īśvarasya vyabhicāriṇāṃ nirvedaglāniśaṃkādīnāṃ pracāraḥ alaṃkāraśāstre duryodhanakathā purāṇeṣu tvadrājye tu naitat sarvaṃ kiṃ tarhi nirāśrayāṇāṃ vidyāva(t)tvādiguṇānām eva prāptiḥ guṇānāṃ vṛddhir ekatrāvasthitiḥ ahitasya pratyayalopaḥ viśvāsalopaḥ yāgādyaparimitakarmānuṣṭhānaṃ yathārthavaktṛtvaṃ sarve dayādākṣiṇyādiguṇavaṃtaḥ paṃḍitapradhānatvaṃ mahāśayeśvaratvaṃ vyabhicāripuruṣapracārābhāvaḥ | śatrūṇāṃ suyodhanatvam iti parisaṃkhyālaṃkāramāleyaṃ sarvatrāpraśnapūrvakathanena vyavachedyasya pratīteḥ | tathā ca kāvyaprakāśe | kiṃ cit pṛṣṭam apṛṣṭaṃ ca kathitaṃ yat prakalpate | tādṛganyavyapohāya parisaṃkhyā tu sāmateti | sā ca śleṣamūlā yathā kādaṃbaryāṃ | citrakarmasuvarṇasaṃkarārateṣu keśagrahāḥ kāvyeṣu dṛḍhabadhā ityādi || 22 || || || (fol. 84r1-2,8-84v10)


Microfilm Details

Reel No. E 1685/10

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 28-01-2008