E 1685-30(2) Tripurāsaundaryastava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1685/30
Title: Tripurāsaundaryastava
Dimensions: 23 x 8.3 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks: by Jagadānanda


Reel No. E 1685-30

Title Tripurāsaundaryastava

Author Jagadānanda

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.3 cm

Binding Hole -

Folios 2

Lines per Folio 7

Foliation none

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīparadevatāyai namaḥ ||

mātaḥ śrītripure devī tatvasarvvaprakāśitā |
kālānte adhunā mātas tvam ekaida(!) bhavaty api || 1 ||
pūrvve unmanīdevī dakṣiṇe ca niśaiśvarī
paścime kubjikādevī uttare guhyakālikā || 2 ||
vajravailocanīdevi adhāmnāye sureśvarī ||
ūrddhvaṃ śrībrahmarūpā ca parāśrītripurāmbikā || 3 ||
ete siṃhāsanā vidyā sākṣāt murttiparāyinī |
kālikāṃ caṇḍikāṃ tārāṃ bhairavīṃ cchinnamastakāṃ || 4 ||
vārāhīm unmukhiṃ(!) durggāṃ namāmi sundarīparāṃ
vandi(!) caiva karāṃvālāṃ kubjikāṃ guhyakālikāṃ |
siddhilakṣmī mahālakṣmī namāmi sundariṃ parāṃ || 5 || (1r1-6)


End

tathā hi kaulamārggeṇa śīghraṃ sarvvārthasādhakaṃ |
pātakān muktisāyujyaṃ tansmāt(!) kaulaṃ praviṣṭayet || 12 ||
sarvvatra sarvvadā māta tvadbhakti jācayed(!) ahaṃ ||
tvatpādacaraṇāmbhojyo(!) jīvendriya mamarjja tu || 13 ||
gurau bhaktiḥ parā śaktiḥ kṛpādṛṣṭi sadā mayi |
kulāgame sadā śakto janmajanmāntare śive || 14 || (fol. 1v6-2r2)


Colophon

iti śrījagadānandaviracitaṃ śrītripurasaundaryyāstava samāptaṃ || || (fol. 2r2)

Microfilm Details

Reel No.  E 1685/30b

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-02-2008