E 169-8 Bagalāsahasranāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/8
Title: Vagalāmukhīsahasranāma
Dimensions: 23.3 x 9.3 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 963
Acc No.:
Remarks: as Nāgendraprayā[ṇ]atantra; G 185/23

Reel No. E 169/8

Title Bagalāsahasranāma

Remarks assigned to the Nagendraprayāṇatantra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 23.3 x 9.3 cm

Folios 22

Lines per Folio 6

Foliation figures in top and bottom margins of the verso; Marginal Title: bagaºº

Date of Copying NS 963 śrāvaṇaṣudi 14 śukravāra

Owner / Deliverer Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2914

Manuscript Features

Excerpts

Beginning

oṃ namaḥ gaṇeśāya || ||

surālayapradhāne tu, devadeva maheśvaraṃ |
śailādhirājatanayā, śaṃkaraṃ tam uvāca ha || 1 ||

śrī devy uvāca ||

parameśa paraṃ dhāma, pradhānapuruṣeśvaraḥ |
nāmnāṃ sahasraṃ bagalā, mukhyā kathakaya (!) dullabhaṃ (!) || 2 ||

śrīīśvara uvāca ||

śṛṇu devi pravakṣyāmi, nāmnā (!) devyā (!) sahasrakaṃ |
paraṃ brahmāstravidyāyā,ś caturvargaphalapradaṃ || 3 || (fol. 1v1–5)

End

ya idaṃ paṭhate nityaṃ, śivena sadṛśo bhavet |
jīva (!) dharmārthabhogī syā (!) mṛta (!) mokṣapatir bhavet || 76 ||
satyaṃ satyaṃ mahādevī, satyaṃ satyaṃ maheśvarī |
stavasyāsya prabhāvena, devena saha modate || 194 ||
stambhitāś cāsurā (!) sarva (!) stavarājasya kīrttanāt || 195 || (fol. 22v1–4)

Colophon

iti śrīutkaṭe śabare nagendraprayāgatantra(!) ṣoḍaśasahasre viṣṇuśaṃkarasaṃvāde śrībagalāmukhīsahasranāma samāptaṃ || || śubham, saṃ 963 śrāvaṇaśu 14 śukaravāra thva kuhnu śrīsiddhirājapādhyāna coyā || (fol. 22v4–6)

Microfilm Details

Reel No. E 169/8

Date of Filming 09-01-1977

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003