E 1774-3(13) Vasudhārānāmoṣṭottaraśata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Vasudhārānāmoṣṭottaraśata
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Vasudhārānāmoṣṭottaraśata

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 3 (fol. 94v‒96r3)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

This manuscript contains many scribal errors, therefore the mistakes have not been marked in the excerpts.


Excerpts

«Beginning:»

❖ oṃ namo bhagavate vasudharāyai ||

divyarūpī surūpī ca saumyarūpī varapradā ||

vasuṃdharī vasudhārī ca vasuśrī śrīkali valā |

dharaṇī dhāraṇi dhātā śaraṇyā bhaktivatsarā

prajñāpāramitā devī prajñā śrībuddhivarddhaṇi ||

vidyādharī śivā śūkṣmā | śāntā sarvatra mātṛkā |

taruṇī tāruṇī devī vidyādāneśvareśvarī |

bhūṣitā bhūtamātā ca || sarvābharaṇabhūṣiṇī ||

(fol. 94v1‒4)


«End:»

yad ajñānakṛtaṃ pāpaṃ ānantaryyāsudāruṇaṃ ||

tat sarvaṃ kṣapayiṣya(ṃti samaraṇā)dibhadrakaṃ ||

athavā śīlasaṃpannā sajātismaro bhavet ||

priyaś cādeyavākyaś ca rūpavān priyadarśanaḥ ||

viprakṣatriyakuleṣu ādeyam upajāyate ||

ante bhūmiśvaraṃ prāptaṃ paścān prāpta sukhāvatīṃ || 24 ||

(fol. 95v6–96r3)


«Colophon:»

iti śrīvasudhārāyā nāmāṣṭottaraśataṃ buddhabhāṣitaṃ samāptaṃ || ○ ||

ye dharmmā hetuprabhavā hetus teṣān tathāga(!)<ref>The rest of the stanza is omitted.</ref>|| || śubham astu sarva‥ ||

(fol. 96r3) <references/>


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Remarks Fols. 95v and 96v have been microfilmed twice. Fol. 96r and 96v have been microfilmed in reversed order.

Catalogued by AN

Date 2-11-2012