E 1774-3(29) Samatājñānagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Samatājñānagāthācatu[r]viṃśati(?)
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Inventory No. 68523

Title Samatājñānagāthā

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 3

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajracharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Visarga is frequently missing.

Excerpts

iṣṭārthasādhakaḥ paraḥ sarvvopāyaviśodhakaḥ |

sarvvasatvvottamo nātha(!) sarvvasatvo(!)pramocaḥ(!)|| 1 ||

kleśasaṃgrāmaśūraika(!) ajñānaripudarppahāḥ |

dhī(!) śṛṃgāradha‥ḥ śrīmān vīla(!)bībhatsarūpadhṛk || 2 ||

bāhudandaśatākṣepa(!) padaniṣepaṇarttanaḥ(!) |

śrīmacchatrabhujāgo(!) gagaṇābhoganarttanaḥ || 3 ||

ekapādatarākrāntamahimaṇḍalatare(!) sthitaḥ |

brahmāṇḍaśikhalākrāntāpādāgu(!)ṣṭhanakhe sthitaḥ || 4 ||

ekārtho dvayadharmmātha(!) paramārtha(!) vineśvaraḥ ||

nānāvijñaptirūpārthaś cittavijñāṇasantatiti(!) || 5 ||

aśeṣabhāvārtharati(!) śūnyatāratir agradhī(!) |

bhavarāgādyatiś(!) ca bhavatrayamahārati(!) || 6 ||

śuddhaśubhrābhradhala(!) saraccandrāsusuprabhāḥ(!) |

bālārkkamaṇḍalacchāyāḥ(!) mahārāganakhaṃ(!)prabhaḥ || 7 ||

indranīlāgrasaṃcī(c)o(!) mahānīlakacāgradhṛk ||

mahāmaṇimayūkhaśrī(!) buddhanimmaṇi(!)bhūṣaṇaḥ || 8 ||

lokadhātuśatākampi(!) ṛddhipādamahākramaḥ |

mahāsmṛtidhara(!) tatva‥ś catu(!)smṛtisamādhirāt || ○ || || 9 ||

bodhyaṃgakusumamodas tathāgataguṇodadhi(!) |

aṣṭāṃgamār(g)aṇayavit samyaksaṃbuddhamārgavit || 10 ||

sava(!)satvamahāsaṃgo nisaṃgo gagaṇopamaḥ

sarvasatvomanojāta(!) sarvvasatvamanojavaḥ || 11 ||

sarvvasatvendriyārthajña(!) sarvasatvamanoharaḥ |

paṃcaskandhārthatatvajña(!) paca(!)skaṃdhaviśudhadhṛk || 12 ||

sarvvaniryyāṇakotiṣṭha(!) sarvvaniryyānakovidaḥ |

sarvvaniryyāṇamārgastha(!) sarvaniryyāṇadeśakaḥ || 13 ||

dvādaśāgaṃvakṣāto(!) dvādaśākālasuddhadhṛk(!) |

catu(ḥ)satyanayākāla(!) aṣṭajñānāvabodhadhṛk || 14 ||

dvādaśakālasatyārtha(!) ṣoḍaśākālatatvavit ||

viśatyākāla(!)sabodhi(!) vibaddhaḥ(!) sarvvavit paraḥ || 15 ||

ampaya(!)buddhanirmānakoya(!)koṭivibhāvakaḥ |

sarvvakṣanābhiḥsamaya(!) sarvvacittakṣanārthavit|| 16 ||

nānāyānanayopāyajagasdarthavibhāvakaḥ |

yānamtrītaya(!)niryyāta ekanaphale sthita[[ḥ]] || 17 ||

kleśadhātuviśuddhātmā karmmadhātuyaṃkalaḥ(!) |

o(dagho)dhi(!)samuttīrṇo yogakāntāraṇiśritaḥ(!) || 18 ||

kleśopakleśaśaṃ(!) suprahīnasavāsanaḥ |

prajñāpāyamahākruṇā amoghajagadarthakṛt || 19 ||

sarvvasaṃjñāprahīnārtho vijñātho(!) nirodhadhṛk |

savva(!)satvamanoviṣaya(!) sarvvasatvamanogati(!) || 20 ||

sarvvasatvamano ’ntaṣṭhas taccittasamatāṃgataḥ|

sarvvasatvamanohlādi(!) sarvasatvamanorati(!) || 21 ||

siddhānto vibhramāpeta(!) sarvvabhrāntivivarjitaḥ |

nisaṃdigdharmma(!) tryartha(!) sarvvārtha(!) ti(!)guṇātmakaḥ || 22 ||

paṃcaskandhātha(!) trikāra(!) sarva‥kṣanavibhāvakaḥ |

ekakṣanabhisaṃbuddha(!) sarvabuddhaśobhāva(!)dhṛk|| 23 ||

aṃnaṃga(!)kāya(!) kāyāgrya(!) kāyakoṭivibhāvakaḥ |

aśeṣarūpasaṃdarśi(!) ratnak(e)tu(!) mahāmaniḥ || 24 ||

samatājñānagāthā(!) catuviṃśati(!) || ❁ ||

(fol. 123r1‒124v4)

Microfilm Details

Reel No. E 1774/3(29)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 14-02-2012