E 1774-3(30) Kṛtyānuṣṭhānagāthā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Kṛtyānuṣṭhānagāthāpañcadaśa
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Inventory No. 68524

Title Kṛtyānuṣṭhānagāthā

Subject Bauddha

Language Sanskrit


Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 3

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajracharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Visarga is frequently missing.

Excerpts

sarvvasaṃbuddhabodhavyo buddhabodhir anuttaraḥ |

anakṣaro mantayoni(!) mahāṃmanta(!)kulatrayaḥ || 1 ||

sarvvamantrātha(!)janako mahābindur aṇakṣaraḥ |

paṃcākṣaro mahāśūnyo binduśūnya(!) ṣaḍakṣaraḥ || 2 ||

sarvvākāla(!) nilākāla(!) ṣoḍaśāddhārddha(!)bindudhṛk |

akāla(!) kalanātītaś caturthadhyānakoṭidhṛk || 3 ||

sarvvadhyānakalābhijña(!) samādhikulagotravit |

samādhikāya(!) kāyāgrya(!) sarvasabhogakāyarāt(!) || 4 ||

nirmmāṇakāya(!) kāyāṇgryo buddhanirmmāna(!)vaṃśadhṛk |

darśadigvisva(!)nirmmāna(!) yathāva(!)jagadarthakṛt || 5 ||

devātideva(!) devendra(!) surendro dānavādhipaḥ |

amarendra(!) suraguru(!) pramatha(!) pramatheśvaraḥ || 6 ||

utīrṇṇabhavakāntāra eka(!) sāstā(!) jaganguruḥ ||

prakṣāta(!) daśadiglokadharmmadānapati(!) mahān || 7 ||

maitrīsannāhasaṃnaddha(!) karuṇāvatmavatmi‥taḥ(!) |

prajñākhaḍgadhanurbāṇa(!) kleśajñānaraṇaṃjaha(!) || 8 ||

mārāri(!) mārajid vīra(!) caturmāla(!)bhayāntakṛt |

sarvvamāracamūjetā saṃbuddho lokanāyakaḥ || 9 ||

vande(!) pūjyo ’bhivādyaś ca mānanīya(!) ca nityasaḥ(!) |

accanīyotamo(!) mānyo namasya(!) paramaguruḥ || 10 ||

trailokaikakramagati(!) vyomāpayyanta(!)vikramaḥ |

traividya(!) śrotiya(!) pu(!) ṣaḍabhijña(!) ṣanusmṛti(!) || 11 ||

bodhisatva(!) mahāsatva(!) lokātīto mahaddhikaḥ(!) |

prajñāpāramitāniṣṭha(!) prajñātatvatvam āgnataḥ(!) || 12 ||

ātmavit paravit sarvva(!) savvāyo(!) hy agrapūgalaḥ(!) |

sarvvā(!)pa‥mām atīkrāntā(!) jñeyo jñānādhipaḥ paraḥ || 13 ||

dharmmadānapati(!) śreṣṭhaś catu(!)mudrārthadeśakaḥ ||

paryyupāśetamo(!) jagatāṃ niryyāṇatrayayānināṃ(!) || 14 ||

paramārthaviśuddhaśrīs trailokyabhago(!) mahān |

sarvasaṃpatkalaḥ(!) śrīmān mañjuśrī(!) śrīmatā⟪‥⟫m varaḥ || 15 ||

kṛtyānusthānagāthā(!) pamcadaśaḥ(!) || ❁ || (fol. 124v4‒125v5)


Microfilm Details

Reel No. E 1774/3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 05-04-2012