E 1774-3(41) Sahasrāvartanāmadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Sahasrava[r]tanānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Sahasrāvartanāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 159r1‒v4)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ namaḥ śrīāryyāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākāruṇikāya || tadyatā || oṃ jaya 2 mahājayavāhini jayottari | kala 2 mala 2 cala 2 hulu 2 kṣiṇi 2 sarvvakarmmāvaraṇāni mama bhagavati sahasrāvarttiḥ sarvvabuddhāvalokite cakṣu śrota(!) ghrāṇa jihvā kāya || (fol.159r1–3)


«End:»

suvarṇṇavarṇṇatathāgataṃ paśyati | aparimitānusaṃsā(!)bodhisatvasaṃgītiśūtre(!) pathante (!) | satatasamitaṃ manasi karttavyā (!) || || (fol.159v2–3)


«Colophon:»

āryyasahasrāvattā(!)nāmadhāraṇī samāpta(!) || ye dharmā || śubham astu vajrānāṃ vajrādhṛkavajrācāryyakasya || (fol.159v4)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 06-12-2012