E 1774-3(80) Vajrasarasvatīsādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: (Vajra?)Sarasvatīsādhana
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Vajrasarasvatīsādhana

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 185v1‒186r1)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

oṃ namo vajrasarasvatyai ||

catu(!)vajrakrameṇa sādhana(!) likhyate ||

pūrvat(!) | aṃkāraṃ dhyātvā hṛccandre pāpadeśanādiśūnyatābodhiparyyantaṃ paṃkāreja(!)śvetābjendau | aṃbījāt spharaṇādinā saṃbhūtāṃ sitavarṇṇām manoramāṃ | dakṣiṇena raktāṃbujadhāriṇī(!) | vāmena prajñāpāramitāpustakadhāriṇī(!) | vajrasamājamudrayā | oṃ vajrasamajaḥ(!) jaḥ jaḥ jñānasatvapraveśādipūrvakaṃ prajña(!)pāramitāṃ vajraparyaṅkasamāsīnāṃ bhāvayet | tasyā hṛdayacaṃdraṃ(!)sthaṃ aṃkāra(!) dhyātvā spharaṇasaṃharaṇakrameṇa mantraṃ japet || oṃ picu 2 prajñāvarddhani jvala 2 medhāvarddhani dhiri 2 buddhivarddhani svāhā || || pradīpapaṃktim iva jvalantī(!) mukhān nirggatya nābhimaṇḍalaṃ praviśayentim(!) vicintya || evam anyeṣāṃ draṣṭavyaṃ | tathā coktaṃ |

prathamaṃ śūnyatāyaṃ(!) bījasayutaṃ(!)

tṛyaṃ(!) biṃbaniṣpatti(!) caturthaṃ māsam(!) akṣaraṃ || ||

āryyavajrasarasvatīsādhanaṃ samāpta(!) || ye dharmā ||

(fol. 185v1‒186r1)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 30-01-2012