E 1774-3(81) Kurukullādhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Kurukullādhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Kurukullādhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 186r2‒v1)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

❖ namo kurukullāyai || oṃ namo ratnan(!)trayāya || namaḥ sarvabuddhabodhisatvebhyo namo ’ṣṭamahāpudgalāya || namas tebhyo samyaksaṃbuddheḥ(!) || tadyathā || oṃ hrīḥ hrīḥ sarvanāgānāṃ antakulānāṃ vāsukikulānāṃ | takṣakakulānāṃ | śaṃkhapālakulānāṃ karkkoṭakakulānāṃ padmakulānāṃ | kulikakulānāṃ | valāhakulānāṃ || puṇḍalīkakulānāṃ | pānakulānāṃ madyakulānāṃ | jīmūṭakulāṃ(!) vasantakulānāṃ | ailātakulānāṃ | kumudakulānāṃ | kahlādakulānāṃ | saugandhikulānāṃ | hana 2 śareṇa | bandha 2 cāpeṇa | tāḍaya 2 utpareṇa bhītānāṃ | abhayaṃ dehi | pralayakāra iva jaladharam avatāraya | vaṣan tān āṃgaṃdhaśī(!) kuru huḥ kuru 2 phaḥ kārāyaya(!) 2 phaḥ phaḥ oṃ kurukurlle(!) hrī(!) hūṃ phaṭ || ||

iti kurukullādhāraṇī samāpta(!) || ye dharmmā || ○ || śubham astu jajamāna(!) ||

(fol. 186r2‒v1)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 30-01-2012