E 1774-3(82) Mahāmāyāsādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mahāmāyāsādhana
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mahāmāyāsādhana

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 7 (fol. 186v2‒192v3)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

Microfilm Details

«Beginning»

❖ oṃ namaḥ śrīvajrayogini sarvabhūtapretapiśācādīn sādhaya 2 hana 2 daha 2 graha 2 sarvvasiddhisādhanāni prayaccha sarvvā(!) saṃparipūraye svāhā || oṃ śrīvajrayoginī sarvvasiddhi kuru 2 sarvvavi(ghna)vināyakān hana 2 samyaksaṃbodhiya(!) mama baliṃ gṛhna 2 hūṃ 3 phaṭ 3 svāhā || ||

(fol. 186v2‒4)


«End»

tatra maṇḍaleśvarasya maṃtro lakṣajāpeṇa sidhyati | śeṣāṇāmayutajāpena mālāmaṃtrāś ca tantrā‥ntarādarenetavyāḥ (!) || tān svahatsuccāndre(!) vā yathāyogaṃ malīkṛtya(!) pradīpamālāvajjvalatamābhilikhya(!) manasā vyaṃcayann(!) iva japed iti ||

dhruvat evaṃ mahāmāyāsādhanaṃ janmayārjjitam |

kuśalaṃ tena buddhaḥ syām vaśī viśvārthasādhane ||

(fol. 192r6‒192v3)


«Colophon»

mahāmāyāsādhanaṃ samāpta(!) || ye dharmā || ||

(fol. 192v3)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 30-01-2012