E 1774-3(83) Mañjughoṣakṛtipraṇidhānarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mañju[gh]oṣakṛtipraṇidhānarāja
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mañjughoṣakṛtipraṇidhānarāja

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 192v3‒193r3)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

❖ oṃ namo buddhāya ||

yāvatī prathamā koṭeḥ(!) saṃsārasyāntavarjjitāḥ(!)

tāvat satvahitārthāya cariṣyamitācariṣy(!) amitāñ carī(!) ||

utpādayāmi sambodhau citta(!) nāthajat(!) sukhaṃ |

nimaṃtrayayaṃ(!) jagat savai(!) daridrān(!) mocitosmi(!) tat ||

vyāpādakhilacittaṃ meīrṣyāmātsaryam(!) eva vā |

nādyāgreṇa kariṣyāmi bodhi(!) prāpsyāmi yāvatā ||

brahmacaryyāñ(!) cariṣyāmi kāryyas(!) tyakṣāmi pāpakān |

buddhānām anuśikṣiṣe(!) śīlasambalasayame(!) ||

nāhaṃ tvaritarūpema(!) bodhi(!) prāptum ihotsahe |

aparāntakopṛ(!) sthāsyāmi bodhisatvasya kāraṇāt |

kṣatraṃ(!) viśodhayiṣyāmi apramayam(!) acintiyaṃ |

nāmadheyaṃ kariṣyāmi daśa dikṣa(!) ca viśrutaṃ ||

kāyavākkarmmanaś(!) cāhaṃ śodhayiṣyāmi sarvaśaḥ ||

śodhayiṣya(!) manaskarmma karmma kattāt(!) manaḥ śubhaṃ ||

iti maṃjughoṣakṛtipraṇidhānarāja(!) samāptaḥ ye dharmmā || ○ ||

(fol. 192v3‒193r3)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 04-02-2013