E 1774-3(84) Bhadracarīmahāpraṇidhānarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Bhadracārī(?)mahāpraṇidhānarāja
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks: subject uncertain;


Reel No. E 1774-3

Title Bhadracarīmahāpraṇidhānarāja

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 11 (fol. 193r4‒203r4)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrasatvāya || dharmmadhātuvāgīśvarāya namaḥ ||

mañjuśriyaṃ mayaṃ (!) mahāvīraṃ sarvamāravināśakaṃ ||

sarvasiddhiśvaraṃ(!) nāthaṃ vāgīśvaran namāmy ahaṃ || ○ ||

oṃ mūḥ || majñughoṣasya hṛdbījamantraḥ | oṃ a ā sarvatathāgatahṛdaya hara 2 oṃ hūṃ hrīḥ bhagavan jñānamūrttivāgīśvara mahāvāca sarvvadharmmagaganāmalasupariśuddhadharmmadhātujñānagarbbha āḥ ||

(fol. 193r4‒6)


End

vyākaraṇaṃ ahu tatra labheyā saṃmukhato amitābhajinasya ||

vyākaraṇaṃ pratilabhya ca tasmiṃ nirmitakoṭiśatebhir anekaiḥ ||

satvahitāni bahūny ahu kuryyā(!) dikṣu daśasv api buddhibalena ||

bhadracariṃ praṇidhāna paṭhitvo (!) yat kuśalaṃ mayi saṃcita(!) kiñcit |

ekaṇena(!) samṛddhyantu(!) sarvan tena jagasya śubhaṃ praṇidhānaṃ ||

bhadracarim pariṇāmya yad āptaṃ puṇyaṃm(!) antam(!) atīva viśiṣṭaṃ |

tena jaya(!) vyasanaughanimagna(!) yātv amitābhapurī(!) varam eva || ||

(fol. 203r1‒4)


Colophon

āryyabhadracarīmahāpraṇidhānarājaṃ samāptam iti || || ye dharmmā || ○ ||

(fol. 203r4)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 18-11-2013