E 1774-3(90) Bhṛkuṭītārāsādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Bhṛkuṭītārāsādhana
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Bhṛkuṭītārāsādhana

Subject Bauddha; Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 208r1‒6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namaḥ śrībhṛkuṭītārāyai || pūrvvoktavidhānena svahṛdbindumadhya(!) bīja(!) ṣaṣṭhamena na pūritaṃ | śūnyadevenākrāntaṃ | arddhendunā śirasi bhūṣitaṃ | tenaiva niṣpannāṃ bhṛkuṭī(!) pītavarṇṇāṃ caturbhujāṃ jaṭāmakuṭadharāṃ śāntāṃ dakṣiṇena varadāṃ akṣa(!)sūtradharāṃ | vāmena daṇḍakamaṇḍarudharāṃ || padmacandrāsanasthā(!) bhāvayet | tato mū[[drāṃ]] baṃdhayaye(!) | hastadveye(!)prasāritenāṅguṣṭḥena kaniṣṭhikānakhaṃ pidhāya pṛthak pṛthak śeṣā vajralakṣaṇāḥ | iyaṃ bhṛkuṭīmūdrā paścāt mantra(!) japet || oṃ bhṛṃ svāhā ||

iti śrībhṛkuṭītārāsādhana(!) samāpta(!) ||

ye dharmmā hetuprabhāvā(!) hetu(!) teṣān tathāga(!) hevadat(!) teṣāñ ca yo nirodha evaṃvādi(!) mahāśramaṇaṃ(!) || ||

(fol. 208r1‒6)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 08-02-2013