E 193-7 Nāradasmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 193/7
Title: Nāradasmṛti
Dimensions: 31.9 x 5 cm x 120 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.:
Remarks:


Reel No. E 193-7 Inventory No. 41590

Title Nāradasaṃhitā

Subject Dharmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete

Size 31.9 x 5.0 cm

Folios 120

Lines per Folio 5

Foliation figures in the right-hand margin on the verso

Place of Deposit Private

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāyaḥ ||

oṃ namo dharmmaye ||

āsīd idaṃ tanobhūta, ma prajñāyena kiñcana |

tasmin svayambhūr bbhagavān, prādur āsīc caturmmukhaḥ ||

ṛṇaṃ deyam adeyañca, tyena yatra (2) yathā caret |

yasmin na sāti dṛśyante, ṛṇādānam iti smṛta ||

dānāgaṇa kāya biyeyā vyavahāra hlāya ||

pitaryy urddhagate putrā, dadyurṇṇaṃ yathāsata |

vibha(3)ktā hy avi[bha]ktā vā, yastām urddharate dhuraṃ ||

bāpa śikāle bāpayā dānāgāṇa, kāyapanisyaṃ, thava thava bona pole mālakha, nāpa coṅā jurasa noṃ, byāgala coṃṅā ju(4)rasa noṃ, bāpayā kula udharape māla, juhmā || (fol. 1v, ll. 1-4)

«Extracts:»

strīkṛtānyaṃ pramāṇāni, kāryyāṇyāṃ huraṇā padi |

viśeṣato gṛhakṣetra, dānāpananavikriyāḥ ||

puruṣaṃ dvā dvā, bu, strīna, aṃgirapaṃ yāṅā kāraja, apra(fol. 4r5)māṇa juro, puruṣayā āvati juyu juro, puruṣa vararape, lāgrapaṃ, yāṅā kāraja vāhikana, viśeṣa, cheṃbu, dāna yāṅā, hyaṃṅā boyā, akarṇṇa ||

etānyeva prāmāṇāni (fol. 5v1) erttā yadyanumaṃnyata |

putraḥ patyurabhāve vā, rājā vā patiputrayoḥ ||

strīna, bucheṃ, dāna yāṅā, hyaṃṅāvoyā, puruṣa anumata yāṅa, puruvana, choḍarapaṃ jurasya, karaṇa vaṃgva (2) puruṣa sadvākāle, kāya anumata yāṇana, karaṇa vaṃgva, puraṣanoṃ kāyanoṃ madoyā, apāse, anumata yāṅa yāko tu karaṇa juva juro || (fols. 4r, ll. 4-5v2)

kāyāvirodhinī śaśvat paṇapādyā tu kāyikā |

pratimāsaṃ śava tīyā, sā vṛddhi kālikā smṛtā || (fol. 11v5)

vṛddhiḥ sā kāritā nāma, dhārṇṇakena svayaṃkṛtā |

vṛddher api punad vṛddhiś cakravṛddhir udāhṛtā ||

paṇachi kavaḍisa nīyagvaḍa kavaḍi dhāre, daṃsa, thathyaṃ tyāṅā (fol. 12r1) vyavahāra, kāyikāvṛddhi dhāya | māsaṃ prati kalaṃtra yāṅatā vyavahāra kālikā dhāya, raniyāna thama ābhāsarapaṃ, anumatana tayā kalantra, kāritāvṛddhi dhāye || (2) javayāvu java dvayakaṃtā kalantra cākalavṛddhi dhāye ||

ṛṇānā sārvvabhaumoyaṃ, meṣa vṛddhir udāhṛtaḥ |

deśācāravidhis tv anyo, yatrārṇṇam avatiṣṭhate || (3)

thvate petā pari kalaṃtra, pithvīchivuṃ khyāti juva, varttarapo vyavahāra, thvatesa kuṭala vyavahāra, deśādeśyacārathyaṃ juro || (fol. 11v, ll. 4-12r3)

End

tatrekā pārśve puruṣa manyate tulayechilāṃ |

suvarṇṇakāra(fol. 120v3) (vavijaḥ vuśelāḥ) karākārakāḥ ||

atha vakṣan dhaṭa tulā〇n tulānāṃ dhāraṇevidaḥ |

tulayitvā naraṃ pūrvva, cihnaṃ pūrvvād dhaṭasya tu ||

chaguḍisa puruṣa cha(4)(gu)ḍigu lu utheṃṅāva suvani, vaniyā tali thathyaṃgva loka〇na laṃṇeke || 0 ||

kakṣāsthāne navastulye sevatānya tato dhaṭāt |

samayapari gṛhata(5) (puna rārāpayen naraḥ) || (fol. 120v, ll. 2-5)

«Sub-colophons:»

ṛṇādānaṃ pakaraṇaṃ samāpta || || (fol. 31v3)

upanidhināma vivādaṃ samāpta || || (fol. 33r5)

saṃbhūyotthānanāma vivādapadaṃ samāpta || || (fol. 35r2)

dattāpradānikaṃnāma vivādapadaṃ samāptaḥ || || (fol. 37v1)

aśusruṣābhyupetaṃnāma paṃcama vyavahārapadaṃ samāptaḥ || || (fol. 44r2)

vetanasyānapākarmme ṣaṣṭaṃ vyavahārapadaṃ samāpta || ||

asvāmīvikrīyānāma dviprabhedaḥ saptama vyava(fol. 50r2)hārapadaṃ samāpta || ||

vikrī(fol. 52r2)yāsaṃpradānam aṣṭama vyavahārapadaṃ samāpta || ||

krītvānusaya, ityeva, navama vyavahārapadaṃ samāpta || || (fol. 54r5)

samasyānapāruma(!) daśamaṃ vyavahārapadaṃ samāpta || || (fol. 55v3)

kṣetrasīmāvivādapadaṃ samāpta || ۞ || (fol. 62r5)

strīpuṃsayoga saṃjñannāma vivādapadaṃ samāptaṃ || || (fol. 81v2)

iti sāhasaṃnāma vivādapadaṃ samāptaḥ || || (fol. 94r4)

iti vivādeśu pāruṣyanāma vivādapada samāptaṃ || (fol. 100r1)

iti dyutasamāṇkayaṃ samāpta || (101r1)

iti prakīrṇṇakaṃnāmāṣṭāṃdaśamaṃ vivādapadaṃ samāptaṃ || (fol. 109r1)

Colophon

(fol. )

Microfilm Details

Reel No. E 193/7

Date of Filming 22-02-1977

Exposures 125

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 28-11-2006

Bibliography