E 1971-9 to E 1972-1 Pratiṣṭhālakṣaṇasārasamuccaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1971/9
Title: Pratiṣṭhātantra
Dimensions: 32.3 x 6.1 cm x 146 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:

Reel No. E 1971/9-1972/1

Title Pratiṣṭhālakṣaṇasārasamuccaya

Author Vairocanaśiva

Subject Śaivatantra

Language Sanskrit

Text Features

Reference Śarmā and Śarmā 1966-68

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.3 x 6.1 cm

Binding Hole 1, in the centre

Folios 146

Lines per Folio 7

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. E 37490

Used for Edition no

Manuscript Features

There are two folios numbered as 117, the text runs continuous.

Excerpts

Beginning

+++ ⁅śi⁆vāya ||

tatvatrayatridahanatriguṇatriliṅgaṃ kālatrayatribhuvanatrisurīśarīraṃ |
netratrayatripathagāhipavitragotraputrītriśulabhṛta⁅m ī⁆+++++⁅mya⁆ ||

āgamebhyaḥ śamākṛṣya kuryāṃ lakṣaṇasaṅgrahaṃ |
ṛjuṃ saṃkṣepasampūrṇṇasarvvasthāpanasaṅkulaṃ |
asandigdhasphuṭārthañ ca dharmmakarmārthamikṣadaṃ |
hi++ ++buddhīnāṃ smaraṇāya manīsitā |
kiñ cit kva cit sphuṭañ cā〇ṅga naikasmin sarvvam aṅgakaṃ
bahutantrāny ato vīkṣa krameṇaikatra likhyate ||
siddhi⁅r li⁆++te⟪śṛ⟫ty evaṃ śivaproktaṃ śivāgame |
tad āgamānuṣāreṇa liṅga〇m vakṣyāmi sāmprataṃ || (fol. 1v1–4)

End

prāgyāmyendupratīcīsu kramāt sthi〇tair dvijātibhiḥ |
dadyāt pavitrakan tadvad brahmādyaṃ dikṣu cetaraiḥ ||
śucisnāto ’hnikaṃ pūjāṃ kṛtvā vaiśeṣikaṃ ca yat |
tripañcaśūtrakair vāpi hṛdā cāmaṃtraṇam vibhoḥ |
āmantribhas (!) tu deve (!) pūjām upasaṃhṛtām mayā |
gṛhāṇemāṃ mahādeva samastavidhikāraṇa(ṃ) (!) |
mṛdaṃ sāmalagandhāṃbu su⟪ga⟫bhasma dantadhāvanaṃ |
pañcagavyakramān teṣu tālacandanalohakaiḥ ||
śilāṃ vā rocana (!) caiva svamantreṇopayojayet | (fol. 142r5–7)

dhatte ’nantākhyarudro bhuvam uparigato yājaṭādhāra(!)śakteḥ
jaṃbū〇dvīpasya madhye śikharivaradhṛtā parvatāgre sumeruḥ |
yāvac candrārkkatārāmayarura(!)cirapuṣkaraṃ nājatayaṃ (!) |
tāvad vairocanasya pravicara〇tu guroḥ pustarūpātra kīrttiḥ |
yāvac chrīmān anto (!) dharati vasumatī (!) mūrddhni mātāra(!)śaktyā
yāvat saptāṃttarīyārṇṇavavṛtapṛthivīmadhyato me〇rur asti |
yāvac candrārkkatārāgaṇamaṇibhir idaṃ bhrājate śuvrate (!) śubhramastas
tāvad vairocanīyāṃ (!) jagati ciram iyaṃ pustarūpāstu kīrttiḥ || ❁ || (fol. 145r2–6)

Colophon

iti pratiṣṭhātantre vairocanīyaṃ(!)lakṣaṇasārasamuccayasaṃhitāyāṃ pavitrārohaṇa (!) dvātriṃśatimo vidhis samāptaḥ || śubham astu sarvadā || ❁ || (fol. 145r6–v1)

Microfilm Details

Reel No. E 1971/09-1972/1

Date of Filming 05-12-1986

Exposures 146

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-04-2005

Bibliography

  • Śarmā B. and Śarmā D. 1966-68 Pratiṣṭhālakṣaṇasārasamuccaya. 2 vols. Kathmandu: National Archives.