E 1991-9 Bhāṣāpariccheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1991/9
Title: Bhāṣāpariccheda
Dimensions: 24.5 x 10.3 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vaiśeṣika
Date:
Acc No.:
Remarks:


Reel No. E 1991-9

Title Bhāṣāpariccheda

Subject Vaiśeṣika

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State damaged

Size 24.5 x 10.3cm

Folios 8

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. ṣā. and in the lower right-hand margin under the word śiva

Date of Copying VS 1857

Place of Deposit KTM


Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

nūtanajaladhararucaye gopadhūṭīkūlacaurāya ||

tasmai kṛṣṇāya namaḥ saṃsāramahirūhasya bījāya || 1 ||


dravyaṃ guṇās(!) tathā karma sā[[mā]]nyaṃ saviśeśakaṃ ||

samavāyas tathā bhāvaḥ padārthāḥ saptakīrtitāḥ || 2 ||


kṣityaptejomarudvyomakāladigdehino manaḥ ||

dravyāṇy atha guṇā rūpaṃ raso gaṃdhas tataḥ paraṃ || 3 ||


End

sarvaśabdo nabho vṛttiḥ śrotrotpannas tu gṛhyate ||

vīcītaraṃganyāyena taḍutyatis tu kīrtitā || 66 ||


kadaṃbagolakanyāyā utpattiḥ kasyacin mate ||

utpannaḥ ko vinaṣṭaḥ kaḥ iti buddher anityatā 67


so (yaṃ) ka i++++ +++m avala(ṃ)bate ||

tad evauṣadham ityādau sajāti ++da(rśa)nāt


Colophon

iti śrīviśvanāthapaṃcānanaviracitto bhāṣāparichedaḥ samīptaḥ || saṃ 1857 pauṣasya śuklapakṣe tu pratipad divase tathā || śukle likhitavāṃś cedaṃ viśvanāthātmajaḥ sudhīḥ || śubhaṃ || cha || cha || cha || bhāṣā(pa cha cha) cha || cha || cha || idaṃ bhāṣāpāreccheda(!)‥pustakaṃ mayā likhitaṃ kuja‥re yadi suddham asuddho vā mama doṣo na diyate(!) iti ‥sayogo viprayogaś ca sāhacaryāvirodhitā arthaprakaraṇaṃ liṅgaśabdasyā+++++++++++kālo vyāsvarodayaḥ vāgdevyai namaḥ || śrīśivaliṅgāya namaḥ || bhāṣāparicheda 3


Microfilm Details

Reel No. E 1991/9

Date of Filming 23-01-1987

Exposures 11

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 31-03-2010