E 387-14 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 387/14
Title: Adhyātmarāmāyaṇa
Dimensions: 35.8 x 12.7 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.:
Remarks:


Reel No. E 387/14

Inventory No. 357

Title Adhyātmarāmāyaṇa

Remarks

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.8 x 12.7 cm

Binding Hole(s)

Folios 107

Lines per Folio 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer Acyuta Rāja

Place of Deposit Private

Accession No. not mentioned

Manuscript Features

Fols. 20–22, and 105 are missing.

On the front cover-leaf is written:

|| śrīmad adhyātmarāmāyaṇaṃ || || śrīlakṣmīkāntasyedaṃ ||

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || śrīgura(!)bhyo namaḥ ||

ānandānāṃ nidhānaṃ bhavabhayamathanaṃ bhānukoṭiprākāśaṃ(!)

sattāmātraṃ svabodhaṃ nijapadagaditaṃ yogiṇāṃ(!) yogagamyaṃ |

jñānaṃ jñeyaṃ purāṇaṃ śakalaśivaśukhaṃ (!) koṭicaṃn(!)drāmṛtāśuṃ(!)

vande rāmaṃ viśālaṃ sakalamalaharaṃ saccidānanadarūpaṃ ||


sūta uvāca ||<ref>sūtāvāca MSac</ref>

kadācin nārado yogī parānugrahavāṃchayā ||

paryaṭan sakalā(!) lokān satyalokam upāgamat ||

tatra dṛṣṭvā mūrttimadbhiś caṃdobhiḥ pariveṣṭitaṃ ||

bālārkkaprabhayā samyag bhāsayaṃtaṃ sabhāgṛhaṃ || (fol. 1v1–4)



«End»

brahmā tadā prāha kṛtāṃjalis taṃ

rāmaṃ parātman prarameśvaras taṃ(!) <ref> for tvaṃ</ref>

viṣṇuḥ sadānandamayo ʼsi pūrṇo

jānāsi tattvaṃ nijam ais(!)am ekaṃ

tathāpi dāsasya sa(!)mākhileśa

kṛtaṃ vaco bhaktaparo ʼsi vidvan ||

tvaṃ bhātṛbhir vaiṣṇavam evam ādyaṃ praviśya dehaṃ paripāhi devān

yadvā paraṃ vā yadi rocate tvaṃ(!)

praviśya dehaṃ paripāhi nas taṃ(!) |

tvam eva devādhipatiś ca viṣṇur

jānāti nas(!) tvām puruṣā dināmā(!) |

sahasrakṛtvastu namo namas te

praśīda(!) deveśa punar namas te ||

pitāmahaprārthanayā sa rāmaḥ

paśyatsu deveṣu mahāprakāśaḥ

muṣṇaś(!) cakṣuṃṣi(!) divaukasāṃ sa

babhūva cakrādiyutaś caturbhujaḥ |

śeṣo babhūveśvaratalpabhūtaḥ

saumitriri(!) /// (fol. 111v8–10)


<references/>


«Colophon»

Lost

Microfilm Details

Reel No. E 387/14

Date of Filming illegible

Exposures 119

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 03-09-2012

Bibliography