E 527-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 527/2
Title: Bhagavadgītā
Dimensions: 24.3 x 11.1 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.:
Remarks:


Reel No. E 527-2

Title Bhagavadgītā

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 11.1 cm

Binding Hole

Folios 58

Lines per Folio 6-7

Foliation figures in the upper left and lower right corners; syllables bhagī in the left and rāmaḥ in the right

Owner / Deliverer Padmanābha Śarman

Place of Deposite Ayyāla


Manuscript Features

The manuscript is not dated, although in the colophon twice a space for the date was left by the scribe.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || oṃ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vede vyāsa ṛṣir anuṣṭup chaṃdaḥ śrīkṛṣṇaparamātmā devatā aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase iti bījaṃ ||

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ || ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ || nainaṃ chindanti śastrāṇi nairna(!) dahati pāvakaḥ || ity aṃguṣṭhābhyān namaḥ || na cainaṃ kledayaṃty āpo na śoṣayati māruta || iti tarjanībhyāṃ namaḥ || achedyo yam adāhyo yam akledyo śoṣya eva ca || iti madhyamābhyāṃ namaḥ || nityaḥ sarvagataḥ sthānur acalo yaṃ sanātana || ity anāmikābhyāṃ namaḥ || paśya me pārtha rūpāṇi śataśo tha sahasraśaḥ || iti kaniṣṭhakābhyāṃ namaḥ || nānāvidhāni ṭivyāni(!) nānāvarṇākṛtīni ceti karatalakarapṛṣṭhābhyān namaḥ nainaṃ chindaṃti śastrāṇīti hṛdayāya namaḥ || na cainaṃ kledayaṃty āpa iti śirase svāhā achedyo yam adāhyo yam iti śikhāyaiva ṣaṭ || nityaḥ sarvagataḥ sthāṇur iti kavacāya huṃ || (fol. 1v1-2r3)

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||
māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya || 1 ||

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||
ācāryam upasaṃgamya rājā vacanam abravīt || 2 ||
paśyaitā(!) pāṇḍuputrāṇām ācārya mahatīṃ camūṃ || (fol. 3r6-3v2)


«Sub-Colophons:»

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjunaviṣādo nāma prathamo dhyāyaḥ || 1 || (fol. 7r2-3)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṃkhyayogo nāma dvitīyo dhyāyaḥ || 2 || (fol. 13r1-2)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo dhyāhaḥ || 3 || (fol. 16r7-16v2)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde sanyāsa(!)yogo nāma caturtho dhyāyaḥ ||4 || (fol. 19v4-6)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma paṃcamo dhyāyaḥ || 5 || (fol. 22r3-5)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstra(!) śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogo nāma ṣaṣṭhāmo(!) dhyāyaḥ || 6 || (fol. 25v5-6)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasavāde(!) jñānayogo nāma saptamo dhyāyaḥ || 7 || (fol. 28r2-3)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mahāpuruṣayogo nāmāṣṭamo dhyāyaḥ || 8 || (fol. 30r6-7)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstra(!) śrīkṛṣṇārjunasaṃvāde rājavidyā rājaguhyayogo nāma navamo dhyāyaḥ || 9 || (fol. 33r2-3)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo dhyāyaḥ || 10 || (fol. 36r6-36v1)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde viśvarūpadarśano nāmaikādaśo dhyāyaḥ || 11 || (fol. 41r6-41v1)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo dhyāyaḥ || 12 || (fol. 42v7-43r1)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñanirdeśayogo nāma trayodaśo dhyāyaḥ || 13 || (fol. 45r7-45v1)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇakarmavibhāgayogo nāma caturdaśo dhyāyaḥ || 14 || (fol. 47r7-47v1)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde puruṣottamayogo nāma paṃcadaśo dhyāyaḥ || 14 || (fol. 49r2-3)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yośāstre(!) śrīkṛṣṇārjunasaṃvāde daivāsurasaṃpattiyogo nāma ṣoḍaśo dhyāyaḥ || 16 || (fol. 50v6-7)

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma saptadaśo dhyāyaḥ || 17 || (fol. 52v7-53r1)


End

vyāsaprasādāc chutavān(!) etad guhyam ahaṃ paraṃ ||
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam || 75 ||
rājan saṃsmṛtya saṃsmṛ(!) saṃvādam imam adbhuta(!) ||
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ || 76 ||
tac ca sasmṛtya(!) saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||
vismayo me mahā(!) rājan hṛṣyāmi ca punaḥ punaḥ || 7 ||
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||
tatrā(!) śrīr vijayo bhūtir dhruvā nītir matir mama || 78 || (fol. 59r5-59v2)


Colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃnyāsāditatvanirṇayo nāmā'ṣṭādaśo dhyāyaḥ 18 || || bhagnapṛṣṭhi(!)kaṭigrīvābaddhamuṣṭir adhomukham kaṣṭena likhitaṃ gratthaṃ(!) yatnena paripālayet ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||

|| śrīśāke || || śrīsamvat || || (fol. 59v3-6)

Microfilm Details

Reel No. E 527/2

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 16-02-2009