E 533-13 Tattvasamāsākhyā(sāṃkhya)sūtravṛttiḥ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 533/13
Title: Tattvasamāsākhyā[sāṃkhya]sūtravṛttiḥ
Dimensions: 26.7 x 10.2 cm x 12 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.:
Remarks:

Reel No. E 533-13

Title Tattvasamāsākhyā[sāṃkhya]sūtravṛttiḥ

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 10.2 cm

Binding Hole

Folios 12

Lines per Folio 10

Foliation figures in the upper left and lower right margins, beneath the syllables and rāma respectively

Owner / Deliverer P. N. Devakota

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīkapilamunaye namaḥ ||

pañcaviṃśatitatveṣu janmanā jñānam āptavān //
ādisṛṣṭau namas tasmai kapilāya maharṣaye || 1 ||

athātas tatvasamāsākhyasāṅkhyasūtrāṇi vyākhyāsyāmaḥ || iha kaś cid brāhmaṇas trividhena duḥkhenābhibhūtaḥ sāṅkhyācāryaṅ kapilamaharṣiṃ śaraṇam upāgataḥ ||

svakulanāmagotrasvādhyāyan nivedyāha || bhagavan kim iha paraṅ kiṃ yāthātathyaṅ kiṅ kṛtvā kṛtakṛtyaḥ syām iti ||

kapila uvāca ||

kathayiṣyāmi || aṣṭau prakṛtayaḥ || 1 || ṣoḍaśa vikārāḥ || 2 || puruṣaḥ || 3 || traiguṇyam || 4 || sañcaraḥ || 5 || pratisañcaraḥ || 6 || adhyātmam || 7 || adhibhūtam || 8 || adhidaivatam || [[9]] || pañcābhibuddhayaḥ || 10 || pañcakarmayonayaḥ || 11 || pañcavāyavaḥ 12 pañcakarmātmānaḥ || 13 || paṃcaparvā'vidyā || 14 || aṣṭaviṃśatidhāśaktiḥ 15 navadhātuṣṭiḥ 16 aṣṭadhāsiddhiḥ || ❁|| ❁ || daśadhā mūlikārthāḥ 18 anugrahasargaḥ 19 caturdaśavidho bhūtasargaḥ 20 trividho dhātusargaḥ 21 trividho bandhaḥ 22 trividho mokṣaḥ || 23 || trividham pramāṇam // 24 || trividhan duḥkham || 25 || etad yāthātathyam etat samyag jñātvā kṛtakṛtyaḥ syān na punas trividhena duḥkhenābhibhūyate || iti tatvasamākhyasāṅkhyasūtrāṇi | atha kā aṣṭau prakṛtaya ity atrocyate | avyaktam buddhir ahaṅkāraḥ pañcatanmātrāṇīty etā aṣṭau prakṛtayaḥ || tatrā'vyaktan tāvad ucyate yathā loke vyajyante ghaṭapaṭakuḍyaśayanakādyāna(!) tathā vyajata ity avyaktavyam śrotrādibhir indriyair na gṛhyate ity arthaḥ || kasmāt || anādimadhyāntatvān niravayavatvāc ca || (1v1-2r3)


End

tatrādhyātmikan dvividhaṃ śārīram mānasañ ceti || śarīre bhavaṃ śārīran manasi bhavam mānasam iti || tatra śārīran nāma vātapittaśleṣmaṇāṃ vaiṣamyād yad duḥkham utpadyate jvarātisāravisūcikāmūrcchādikan tac chārīram ucyate || kāmakrodhalobhamohamaderṣyādikam priyaviyogāpriyasaṃyogādikan tan mānasam ity ucyate || adhibhūtebhyo bhavam ādhibhautikam || mānuṣapaśumṛgasarīsṛpasthāvarebhyo yad duḥkham utpadyate tad ādhibhautikam || adhidevebhyo jātaṃ ādhidaivikam śitoṣṇavātavarṣāsannipātādinimittaṃ yad duḥkham utpadyate tad ādhidaivikam anena trividhena duḥkhenābhibhūtasya brāhmaṇasya jijñāsotpannā || jñātum icchā jijñāsā || yathā tṛṣitasya pānīyam pātum icchā pipāsā etat samāsaniśreyasam || etaj jñātvā punarjanma na syād iti || evam maharṣer vijñānaṅ kapilasya mahātmanaḥ || anuṣṭup chandasāṃ cātra jñeyaṃ ślokaśatatrayam || (fol. 11v8-12r5)


Colophon

iti śrītatvasamāsākhyāsūtravṛttiḥ || cha || pratyakṣam ekam iti cārvākaḥ | pratyakṣānumāne iti kaṇādasugatamatānuyāyinaḥ | śabdena saha trīṇī[[ti]] sāṃkhyāḥ | pratyakṣānumānopamānaśabdāḥ pramāṇīti naiyāyikāḥ | arthāpatyā saha paṃceti prabhākarāḥ anupalabdhyā saha ṣaḍ iti vedāṃtinaḥ saṃbhavena saha sapteti ālaṃkārikāḥ aitihyena sahāṣṭau pramāṇānīti paurāṇikāḥ iti pramāṇanirṇayaḥ || (fol. 12r5-9)

Microfilm Details

Reel No. A 533/13

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Remarks The exposure which shows fol. 7v is completly illegible, probably due to exposure to light.

Catalogued by AM

Date 28-08-2008