E 533-3 Vidvanmodataraṅgaṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 533/3
Title: Vidvanmodataraṅgaṇī
Dimensions: 24 x 10.8 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.:
Remarks:

Reel No. E 533-3

Title Vidvanmodataraṅgiṇī

Author Śrīciraṃjīvabhaṭṭācārya

Subject Kāvya, Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.8 cm

Binding Hole

Folios 46

Lines per Folio 8

Foliation figures in the upper left and in the lower right margins; syllables vi°ta° in the left and rāma in the right

Place of Deposite Kathmandu

Manuscript Features

The last folio is slightly damaged.

Excerpts

Beginning

❖ svasti śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ || ||

tamogaṇavināśinī sakalakālam udyotinī
dharātalavihāriṇī jaḍasamājavidveṣiṇī |
kalānidhisahāyinī lasadalolasaudāminī
madaṃtaravalaṃbinī bhavatu kāpi kādaṃbinī || 1 ||

dakṣo dakṣopameyaḥ samajani janitāraṃbhasaṃbhāvanīyo
rakṣovikṣobhabhītaḥ prathitajanapado rakṣito yena gauḍaḥ |
yasyāśīrvādadurvādalakalitaśikho bhūpater yajñayūpaḥ
saṃjāto nekaśākhaḥ sphuṭam iva nigamo vyāsato vyā samāptaḥ || 2 ||

kriyādakṣasya dakṣasya rāḍhāpuranivāsinaḥ |
saujanyajanitā kīrttir gauḍadeśam apūrayat || 3 ||
tasya kāśyapagotrasya kaśyapasyeva saṃtatiḥ |
pracūrā(!) gauḍadeśīyakūlīnāgrasarābhavat || 4 ||

brāhmaṇyācāradhārācaraṇarasavaso haṃsarūpo sya vaṃśye
kāśīnātho ṣṭamo syāt samajani vinato goṣu ca brāhmaṇeṣu |
yenānīya prayatnād dvijacaraṇarajo mūrddhni vinyastamātraṃ
putrāder atra siddhauṣadhim iva sahasānekarogān jahāra || 5 ||

sāmudrake so tha samudrakalpaḥ samudrakācārya iti prasiddhiṃ ||
lebhe nṛṇām ākṛtidarśanena phalaṃ vadan bhūtabhaviṣyadādi || 6 ||

atha tasya traya[[ḥ]] putrāḥ jātāḥ pitṛparāyaṇ[[ā]]ḥ |
rājendro rāghaveṃdraś ca maheśaś ceti te kramāt || 7 || (fol. 1v1-2r4)


«Sub-Colophons»

iti śrīciraṃjīvabhaṭṭācāryyakṛtavidvanmodataraṃgiṇyāṃ [[pra]]thamas taraṃgaḥ ||1 || || (fol. 4r1-2)

iti śrīciraṃjīvabhaṭṭācāryyakṛtavidvanmodataraṃginyāṃ(!) dvitīyas taraṃgaḥ || 2 || (fol. 9r1-2)

iti śrīciraṃjī(!)bhaṭṭācāryyakṛtavidvanmodataraṃgiṇyāṃ tṛtīyas taraṃgaḥ || 3 || (fol. 12v5-6)

iti śrīcirañjīvabhaṭṭācāryyakṛtavidvanmodataraṃginyāṃ(!) caturthas taraṃgaḥ || 4 || (fol. 17r8)

iti śrīciraṃjīvabhaṭṭācāryakṛtavidvanmodataraṃgiṇyāṃ paṃcamas taraṃgaḥ || 5 || (fol. 21v5)

iti śrīciraṃjīvabhaṭṭācāryyakṛtavidvanmodataraṃgiṇyāṃ ṣaṣṭhas taraṃgaḥ || 6 || (fol. 24v7-8)

iti śrīciraṃjīvabhaṭṭācāryyakṛtavidvanmodataraṃgiṇyāṃ saptamas taraṃgaḥ || 7 || (fol. 32v5-6)


End

śivo pi viṣṇuṃ bhajate kadācid viṣṇuḥ śivaṃ vā bhajate kadāpi ||
parasparābhedavibodhanārtham atha pravṛttyartham upāsanāyāḥ || 135 ||

ye cātmano nūnam abhinnatāyāṃ śarīrabhedād api bhedam āhuḥ ||
teṣāṃ samādhānakṛte hareṇa dehārddhahārī harir apy akāri || 136 ||

hare harau vāpi yathā kathaṃ cin niḥkāmabhaktiḥ samupārjanīyā ||
bhakteḥ phalaṃ yogam udāharaṃti yogena muktiṃ samupādiśaṃti || 137 ||

yo vaiṣṇavaḥ so pi ca yogakāle śaktitvarūpeṇa viciṃtya viṣṇuṃ ||
śivātmake dhāmani yo[[jayet syād ataś cidānandamayo]] hi bhaktaḥ || 138 ||

atha sānaṃdaṃ sādhu sādhv iti sarvair ukte nāsāgram ālokayan punar āhaḥ ||

ye ke cit puruṣā nijātmani cidānaṃdaprabodhāptaye
yatnenākhilavāsanāhatividhiṃ vāṃchaṃti vāchaṃtu(!) te ||
vāṃchāmo vayam āśu tatphalakṛte citte jarījṛṃbhatām
asmākaṃ tu niraṃtaraṃ hariharādvaitātmikā vāsanā || 139 ||

dvai⁅tādvai⁆tamatādinirṇayavidhiprodbuddhabuddhiḥ śruto
bhaṭṭācāryyaśatāvadhāna iti yo gauḍodbhavo bhūt kaviḥ ||
vidvadmodatara+giṇī nanu ciraṃjīvena tajjanmanā
śāstre yā raciteha pūrttim agamat tasyās taraṃgo ṣṭamaḥ || 140 || (fol. 45v1-46v3)


Colophon

iti +ciraṃjīvabhaṭṭācāryyakṛtavidvanmodataraṃgiṇyām aṣṭamas taraṃgaḥ || || 8 || samāptaḥ || śu⁅bha⁆++ || ⁅rā⁆marāmeti rāmeti kūjaṃtaṃ madhurākṣaram vande || śrīkṛṣṇāya namaḥ || (fol. 46v3-4)

śrīmadvikra[[ma]]bhūbhṛtaḥ śaraphaṇī++++drair mite yāte varṣagaṇe cakaṃsaripuvallavyṛkṣa(?) māse male | pakṣārddhe gurupuṣpake sudiva⁅se⁆+++++dimāṃ vidvanmodataraṅgiṇīm atitarāṃ sadbuddhid[[ā]]trīdhṛtā || 1 || anayā likhita+++++sakalo pi vaṃśo 'vicchinnaḥ paṇḍito bhavatu || || śrīḥ || (fol. 46v5-7)<ref name="ftn1">The last three lines of this page have been added by a second hand.</ref>

<references/>

Microfilm Details

Reel No. E 533/3

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 09-07-2008